Thumbnail for the video of exercise: डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः

डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትBiceps Brachii, Brachialis, Deltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः

डम्बल सीटेड् वन आर्म शोल्डर प्रेस इति लक्षितः शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया डेल्टोइड्, ट्राइसेप्स्, उपरितनवक्षस्थलयोः कार्यं करोति । एषः व्यायामः सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तः अस्ति, आरम्भकात् उन्नतक्रीडकानां कृते, यतः एतत् सहजतया स्वस्य बलस्य सहनशक्तिस्य च सङ्गतिं कर्तुं समायोजितुं शक्यते एतत् चालनं भवतः दिनचर्यायां समावेशः शरीरस्य उपरितनशक्तिं सुधारयितुम्, उत्तममुद्रां प्रवर्धयितुं, समग्रशारीरिकप्रदर्शनं वर्धयितुं च सहायकं भवितुम् अर्हति, येन तेषां कृते एतत् वांछनीयं विकल्पं भवति ये स्वस्य फिटनेस-पद्धतिं अनुकूलितुं इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः

  • पादौ तलस्य समतलं भवति, पृष्ठं च समर्थनार्थं पीठिकायां दृढतया निपीडितं भवति इति सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः डम्बलं ऊर्ध्वं निपीडयन्तु यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति, परन्तु भवतः कोणं न कुण्डलं कुर्वन्तु ।
  • उपरि क्षणं यावत् स्थितिं धारयन्तु, ततः शनैः शनैः डम्बलं पुनः आरम्भस्थानं प्रति अधः स्थापयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कुर्वन्तु, ततः परं बाहुं प्रति गत्वा समानसङ्ख्यायाः पुनरावृत्तयः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः

  • सम्यक् रूपम् : डम्बलं स्कन्धस्य ऊर्ध्वतां यावत् हस्ततलं अग्रेमुखं कृत्वा उत्थापयन्तु। भवतः बाहुः ९० डिग्री कोणे भवेत् । यथा यथा भवन्तः डम्बलं ऊर्ध्वं निपीडयन्ति तथा तथा लिफ्टस्य उपरि कोणं कुण्डलं कर्तुं परिहरन्तु । एषा सामान्या त्रुटिः सन्धितनावं, चोटं च जनयितुं शक्नोति ।
  • नियन्त्रितगतिः : नियन्त्रितरूपेण यावत् भवतः बाहुः प्रायः पूर्णतया विस्तारितः न भवति तावत् भारं उपरि दबावन्तु, ततः शनैः शनैः पुनः आरम्भस्थाने अधः अधः स्थापयन्तु बाहुं शीघ्रं पातयितुं परिहरन्तु, यतः एतेन मांसपेशीक्षतिः भवितुम् अर्हति, मांसपेशी प्रभावीरूपेण न संलग्नं भवति ।
  • श्वसनविधिः : यथा यथा भवन्तः डम्बलं उपरि निपीडयन्ति तथा तथा बहिः श्वसन्तु तथा च यथा भवन्तः तत् पुनः अधः अवनयन्ति तथा तथा श्वसितुम्। सम्यक् श्वसनम्

डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः?

आम्, आरम्भकाः Dumbbell Seated One Arm Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा यथा बलं, तकनीकं च सुधरति तथा तथा क्रमेण भारः वर्धयितुं शक्यते । व्यायामः सम्यक् क्रियते इति सुनिश्चित्य प्रथमेषु कतिपयेषु प्रयासेषु व्यक्तिगतप्रशिक्षकः अनुभवी वा व्यायामशाला-गन्तुकः वा पर्यवेक्षणं करोति इति अपि लाभप्रदम् अस्ति

የቀሪቶች ክርትናዎች ምንነት डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः?

  • डम्बलः उपविष्टः द्वौ बाहू स्कन्धनिपीडनम् : एतत् एकबाहुनिपीडनस्य सदृशं भवति, परन्तु भवान् एकस्मिन् समये द्वयोः बाहुयोः उत्थापनं करोति, येन अधिकभारः सममितमांसपेशीविकासः च भवितुम् अर्हति
  • डम्बल उपविष्टः पर्यायी स्कन्धनिपीडनम् : अस्मिन् भिन्नतायां भवन्तः एकैकं डम्बलं क्रमेण दबावन्ति, येन भवतः मांसपेशिकाः दीर्घकालं यावत् तनावग्रस्ताः भवन्ति
  • डम्बल अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन अस्य परिवर्तनस्य आरम्भः भवतः हस्ततलयोः भवतः प्रति मुखं कृत्वा उपरि दबावे सति तान् परिभ्रमति, स्कन्धस्य मांसपेशिनां विभिन्नान् भागान् संलग्नं करोति
  • डम्बलः उपविष्टः एकः बाहुः स्कन्धः सुपिनेशनेन सह दबावः : अस्मिन् भिन्नतायां डम्बलं दबावन् भवतः हस्ततलं बहिः (supinating) करणीयम्, यत् संलग्नतायै सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः?

  • अग्रे उत्थापनम् : अग्रे उत्थापनं विशेषतया पूर्ववर्ती डेल्टोइड्स् इत्यस्य लक्ष्यं करोति, ये केवलं स्कन्धस्य दबावे कार्यं क्रियमाणाः गौणस्नायुः सन्ति, अतः ते स्कन्धस्य सर्वेषां भागानां प्रभावीरूपेण व्यायामः सुनिश्चित्य परस्परं पूरकाः भवन्ति
  • डम्बल सीधा पङ्क्तिः : एषः व्यायामः स्कन्धस्य तथा ट्रेपेजियस् मांसपेशिनां द्वयोः अपि कार्यं करोति, ये स्कन्धस्य दबावे प्रयुक्ताः गौणाः मांसपेशिः सन्ति, अतः एतान् सहायकस्नायुषु सुदृढीकरणं कृत्वा समग्ररूपेण स्कन्धस्य स्थिरतां कार्यक्षमतां च सुदृढं कृत्वा स्कन्धनिपीडनस्य पूरकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल उपविष्टः एकः बाहुः स्कन्धः दबावः

  • डम्बल एक बाहु स्कन्ध प्रेस
  • उपविष्ट स्कन्ध कसरत
  • एकल बाहु डम्बल प्रेस
  • एक बाहु स्कन्ध व्यायाम
  • डम्बल उपविष्ट प्रेस
  • स्कन्धस्य सुदृढीकरणस्य व्यायामः
  • एक बाहु डम्बल स्कन्ध वर्कआउट
  • उपविष्ट डम्बल स्कन्ध प्रेस
  • एकल हस्त स्कन्ध दबाना
  • ऊपरी शरीर डम्बल व्यायाम