Thumbnail for the video of exercise: केबल पार्श्व उभार

केबल पार्श्व उभार

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትTali
የመጀምሪ ምልከታትDeltoid Lateral
ሁለተኛ ምልከትDeltoid Anterior, Serratus Anterior
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल पार्श्व उभार

केबल लैटरल रेस एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया डेल्टोइड्स् लक्ष्यं करोति, स्कन्धपरिभाषां वर्धयति, शरीरस्य उपरितनशक्तिं च सुधारयति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति यतः व्यक्तिस्य शक्तिस्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । एषः व्यायामः विशेषतया तेषां कृते लाभप्रदः भवति ये स्वमुद्रां सुधारयितुम्, क्रीडाप्रदर्शनं वर्धयितुं, अथवा केवलं अधिकं मांसपेशीयुक्तं, टोन्ड् च ऊर्ध्वशरीरं निर्मातुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ केबल पार्श्व उभार

  • पृष्ठं ऋजुं, कूपं नियोजितं, बाहून् पार्श्वयोः पूर्णतया अधः प्रसारितं कृत्वा तालयोः परस्परं प्रति अन्तःमुखं कृत्वा स्थापयन्तु ।
  • शनैः शनैः बाहून् पार्श्वयोः यावत् बहिः उत्थापयन्तु यावत् ते स्कन्धस्तरं न भवन्ति, भवतः कोणयोः किञ्चित् मोचनं कृत्वा भवतः कटिबन्धेषु ऋजुः भवति ।
  • गतिशिखरे क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः बाहून् पुनः आरम्भस्थानं प्रति अधः स्थापयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु, गतिं नियन्त्रयितुं सुनिश्चितं कुर्वन्तु तथा च भाराः भवतः बाहून् शीघ्रं अधः न आकर्षयन्तु

በትኩርቱ መስራት केबल पार्श्व उभार

  • **नियन्त्रित-गति**: केबल-पार्श्व-उत्थानस्य कुञ्जी धीरे-धीरे नियन्त्रित-रीत्या च गतिं कर्तुं भवति । गतिप्रयोगस्य प्रलोभनं वा भारानाम् उपरि झटकाकरणस्य वा प्रलोभनं परिहरन्तु। लघुभारस्य उपयोगेन व्यायामं सम्यक् कर्तुं च श्रेयस्करम्, न तु अधिकभारस्य उपयोगेन चोटस्य जोखिमः च।
  • **कोहनीयोः तालाबन्दी परिहरन्तु**: व्यायामं कुर्वन् कोहनीयोः तालाबन्दी परिहरन्तु। सम्पूर्णे व्यायामे कोणयोः किञ्चित् वक्रतां स्थापयन्तु। एतेन भवतः सन्धिरक्षणे सहायता भविष्यति तथा च व्यायामस्य केन्द्रबिन्दुः भवतः स्कन्धस्नायुषु एव तिष्ठति इति सुनिश्चितं भविष्यति ।
  • **Keep Your Torso Stable**: एकः सामान्यः त्रुटिः व्यायामस्य समये धड़ं विवर्तयितुं वा झुकयितुं वा भवति। एतेन पृष्ठस्य चोटः, detr

केबल पार्श्व उभार ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल पार्श्व उभार?

आम्, आरम्भकाः Cable Lateral Raise इति व्यायामं कर्तुं शक्नुवन्ति । तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । इदमपि लाभप्रदं भवति यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चितं कर्तुं प्रारम्भे प्रशिक्षकः अथवा अनुभवी व्यायामशाला-गन्तुकः प्रक्रियायाः मार्गदर्शनं करोति। यथा यथा कस्यापि व्यायामस्य भवति तथा तथा क्रमेण भारं वर्धयन्तु यथा यथा भवतः बलस्य उन्नतिः भवति ।

የቀሪቶች ክርትናዎች ምንነት केबल पार्श्व उभार?

  • Standing Cable Lateral Raise इत्यस्मिन् केबलं भवतः शरीरस्य पारं निम्नस्थानात् उच्चस्थानं यावत् आकर्षयति, डेल्टोइड् मांसपेशिनां भिन्नकोणात् संलग्नं भवति
  • Bent-Over Cable Lateral Raise इति कटिभागे मोचयित्वा केबलं निम्नस्थानात् उच्चस्थानपर्यन्तं उत्थाप्य, पश्च डेल्टोइड्स् लक्ष्यं कृत्वा क्रियते
  • केबल फ्रण्ट् लैटरल् रेस इत्यत्र केबलं भवतः शरीरस्य पुरतः आकर्षयति, यत् मुख्यतया पूर्ववर्ती डेल्टोइड्स् लक्ष्यं करोति ।
  • द्वि-बाहु-केबल-पार्श्व-उत्थानम् एकः भिन्नता अस्ति यत्र भवान् द्वयोः बाहुयोः एकत्रैव उपयोगं करोति, उभयतः केबल्-आकर्षयति, यत् संतुलनं समरूपतां च सुधारयितुम् सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች केबल पार्श्व उभार?

  • अग्रे डम्बल-उन्नयनम् : एषः अभ्यासः पूर्ववर्ती-डेल्टोइड्-इत्यस्य लक्ष्यं कृत्वा केबल-पार्श्व-उत्थानस्य पूरकः भवति, यत् संतुलित-स्कन्ध-शक्तिं परिभाषां च निर्मातुं साहाय्यं करोति
  • रिवर्स फ्लाई : अयं व्यायामः पश्च डेल्टोइड्-पृष्ठस्य उपरितन-मांसपेशीनां लक्ष्यं करोति, केबल-पार्श्व-उत्थानस्य पूरकं भवति यत् मुख्यतया पार्श्व-पूर्व-डेल्टोइड्-इत्येतयोः विषये केन्द्रितं भवति, अतः स्कन्धस्य सुगोल-वर्कआउट् सुनिश्चितं भवति

ለጋብቻ ተምሳሌ መሐጋዎች केबल पार्श्व उभार

  • केबल पार्श्विक उन्नयन कसरत
  • स्कन्धसुदृढीकरणव्यायामाः
  • स्कन्धानां कृते केबलव्यायामः
  • केबल सह पार्श्विक उत्थापनम्
  • डेल्टोइड्स् कृते केबल वर्कआउट्
  • स्कन्धस्य टोनिंग् केबलव्यायामः
  • स्कन्धस्य मांसपेशिनां कृते जिम वर्कआउट्
  • केबल पार्श्व उभार तकनीक
  • Cable Lateral Raises कथं करणीयम्
  • स्कन्धानां कृते केबलयन्त्रस्य व्यायामः।