Thumbnail for the video of exercise: केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार

केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትTali
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार

केबल वन आर्म हाई पुली ओवरहेड ट्राइसेप् एक्सटेंशन इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया त्रिसेप्स् लक्ष्यं करोति, परन्तु स्कन्धानां पृष्ठस्य मांसपेशिनां च संलग्नतां करोति इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भकात् उन्नतक्रीडकानां कृते, यतः एतत् बलस्य क्षमतायाश्च आधारेण सहजतया समायोजितुं शक्यते । एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः बाहुपरिभाषां वर्धयितुं, उपरितनशरीरस्य शक्तिं सुधारयितुम्, समग्रं एथलेटिकप्रदर्शनं च वर्धयितुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार

  • केबलयन्त्रस्य पार्श्वे स्थित्वा पादौ स्कन्धविस्तारं कृत्वा एकेन हस्तेन D-हन्डलं गृहीत्वा हस्ततलं अग्रे मुखं कृत्वा गृह्यताम् ।
  • हस्तकं अधः आकर्षयन्तु यथा भवतः बाहुः भवतः पार्श्वे पूर्णतया विस्तारितः भवति, एषा भवतः आरम्भस्थानम् अस्ति।
  • शनैः शनैः कोणं मोचयित्वा यावत् बाहुः पूर्णतया विस्तारितः न भवति तावत् यावत् हस्तं शिरसि उपरि उत्थापयन्तु, कोणं शिरःसमीपे, ऊर्ध्वबाहुं च निश्चलं कृत्वा स्थापयन्तु
  • अन्यबाहुं प्रति गन्तुं पूर्वं इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कृत्वा नियन्त्रितरूपेण पुनः आरम्भस्थानं प्रति हस्तकं न्यूनीकरोतु

በትኩርቱ መስራት केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार

  • सम्यक् रूपम् : सम्पूर्णे व्यायामे कोणं शिरस्य समीपे एव स्थापयन्तु, उपरितनबाहुं च स्थिरं कुर्वन्तु। गतिः भवतः द्विचक्रिकाम् प्रति गच्छन् अग्रभुजात् आगच्छेत्। सम्पूर्णं बाहुं स्कन्धं वा चालयितुं सामान्यदोषं परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति, त्रिकोष्ठेषु व्यायामस्य प्रभावः न्यूनीभवति
  • नियन्त्रितगतिः : व्यायामं मन्दं नियन्त्रितरूपेण च कुर्वन्तु। भारं उत्थापयितुं गतिः वेगः वा उपयोक्तुं त्रुटिं परिहरन्तु । एतेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । अपि तु मांसपेशीनां संकोचनं, आरामं च विषये ध्यानं दत्तव्यम् ।
  • सम्यक् भारः : एतादृशस्य भारस्य उपयोगं कुर्वन्तु यत् भवन्तः सम्यक् रूपेण व्यायामं कर्तुं शक्नुवन्ति। अतिभारस्य उपयोगः करणीयः

केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार?

आम्, आरम्भकाः Cable One Arm High Pulley Overhead Tricep Extension इति व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । इदमपि लाभप्रदं यत् प्रशिक्षकः अथवा अनुभवी व्यायामशाला-गामिनी प्रथमं व्यायामस्य प्रदर्शनं करोति यत् भवान् सम्यक् गतिं अवगच्छति इति सुनिश्चितं करोति। सर्वेषां व्यायामानां इव प्रथमं तापनं महत्त्वपूर्णं भवति तथा च यथा यथा शक्तिः सुधरति तथा तथा क्रमेण वजनं वर्धयितुं महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार?

  • प्रतिरोधपट्टिका एकः बाहुः उपरि त्रिसेप् विस्तारः : केबलयन्त्रस्य उपयोगस्य स्थाने एतत् परिवर्तनं शिरस्य उपरि लंगरितस्य प्रतिरोधपट्टिकायाः ​​उपयोगं करोति ।
  • उपविष्टः एकः बाहुः केबलः त्रिकोष्ठविस्तारः : एतत् परिवर्तनं उपविष्टस्य समये क्रियते, केबलयन्त्रस्य उपयोगेन, यत् त्रिकोष्ठस्य मांसपेशीं पृथक् कर्तुं साहाय्यं कर्तुं शक्नोति ।
  • One Arm Reverse Grip Tricep Cable Extension: अयं भिन्नता त्रिसेप् मांसपेशीयाः विभिन्नान् भागान् लक्ष्यं कर्तुं केबलस्य उपरि विपरीतपरिग्रहस्य उपयोगं करोति ।
  • One Arm Cable Tricep Kickback: अस्मिन् भिन्नतायां कटिभागे मोचयित्वा बाहुं पृष्ठतः विस्तारयितुं शक्यते, प्रतिरोधं प्रदातुं केबलस्य उपयोगः भवति ।

የቡናማ ተጨባጭ ጨዋታዎች केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार?

  • त्रिसेप डुबकी : त्रिसेप डुबकी केबल वन आर्म उच्च चरखी ओवरहेड त्रिसेप् एक्सटेंशन पूरयति त्रिसेप्स मांसपेशीयाः त्रयः अपि शिरः संलग्नं कृत्वा, यत् बाहुषु समग्रशक्तिः समरूपतां च विकसितुं सहायकं भवितुम् अर्हति
  • Skull Crushers: Skull Crushers अन्यः व्यायामः अस्ति यः त्रिकोष्ठेषु केन्द्रितः भवति, तथा च ते त्रिकोष्ठस्य दीर्घशिरः लक्ष्यं कृत्वा केबल वन आर्म उच्चचरखी ओवरहेड त्रिकोष्ठविस्तारस्य पूरकं भवन्ति, येन मांसपेशीयाः समग्रं आकारं आकारं च वर्धयितुं साहाय्यं भवति

ለጋብቻ ተምሳሌ መሐጋዎች केबल एक बाहु उच्च चरखी ऊपर त्रिसेप विस्तार

  • त्रिसेप विस्तार कसरत
  • केबल त्रिकोण व्यायाम
  • एकः बाहुः उपरि त्रिशिखरविस्तारः
  • उच्च चरखी त्रिकोणीय कसरत
  • ऊर्ध्वबाहुबलवर्धनव्यायामाः
  • त्रिकोणानां कृते केबलवर्कआउट्
  • एकः बाहुः केबलव्यायामं करोति
  • उच्च चरखी बाहु वर्कआउट
  • केबलेन सह त्रिसेपविस्तारः
  • केबलेन सह उपरि त्रिकोणविस्तारः