Thumbnail for the video of exercise: बेन्चतः बारबेल् रोलआउट्

बेन्चतः बारबेल् रोलआउट्

የጨዋታ መረጃ

ስተቃይናKintura
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትIliopsoas, Rectus Abdominis
ሁለተኛ ምልከትDeltoid Posterior, Latissimus Dorsi, Pectoralis Major Sternal Head, Tensor Fasciae Latae, Teres Major
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बेन्चतः बारबेल् रोलआउट्

बेन्चतः बारबेल् रोलआउट् एकः चुनौतीपूर्णः कोरव्यायामः अस्ति यः एब्स्, बैक्, स्कन्धाः, बाहून् च सुदृढं करोति, टोन् च करोति । इदं मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते उत्तमः विकल्पः अस्ति ये स्वस्य कोर-स्थिरतां, मांसपेशी-सहिष्णुतां, समग्रशरीर-बलं च वर्धयितुम् इच्छन्ति एषः व्यायामः न केवलं मुद्रां संतुलनं च सुधारयितुं साहाय्यं करोति अपितु एथलेटिकप्रदर्शनं वर्धयितुं चोटस्य जोखिमं न्यूनीकर्तुं च सहायकः भवति ।

አስተያየት ወይም: በተጨነው እርምጃ बेन्चतः बारबेल् रोलआउट्

  • बेन्चे जानुभ्यां न्यस्तं कृत्वा स्कन्धविस्तारं कृत्वा हस्तद्वयं गृहीत्वा स्कन्धान् साक्षात् बारबेलस्य उपरि स्थापयन्तु ।
  • शनैः शनैः बारबेलं अग्रे आवर्त्य, शरीरं ऋजुस्थाने विस्तारयन् । अब्जं संकुचितं पृष्ठं च सीधां स्थापयितुं सुनिश्चितं कुर्वन्तु।
  • यदा भवतः शरीरं पूर्णतया विस्तारितं भवति तदा एकं सेकण्डं यावत् स्थितिं धारयन्तु।
  • क्रमेण बारबेलं पुनः पीठिकां प्रति रोल कुर्वन्तु, स्वस्य आरम्भस्थानं प्रति पुनः आगच्छन्तु। इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु ।

በትኩርቱ መስራት बेन्चतः बारबेल् रोलआउट्

  • **नियन्त्रित आन्दोलन:** आन्दोलनस्य त्वरिततां परिहरन्तु। बारबेल् रोलआउट् वेगस्य विषये न, अपितु नियन्त्रणस्य विषये अस्ति । यदा भवन्तः बारबेलं बहिः रोल कुर्वन्ति तदा शनैः शनैः निरन्तरं च कुर्वन्तु, स्वस्य कोरस्नायुषु संलग्नाः भवन्ति। यदा भवन्तः बारबेलं प्रतिकर्षयन्ति तदा समाननियन्त्रणेन तत् कुर्वन्तु, येन भवतः शरीरं स्थिरं, संरेखितं च भवति ।
  • **श्वासप्रविधिः:** Barbell Rollout सहितं कस्यापि व्यायामस्य कृते समुचितं श्वसनं अत्यावश्यकम्। यथा निःश्वासं कुरुत

बेन्चतः बारबेल् रोलआउट् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बेन्चतः बारबेल् रोलआउट्?

आम्, आरम्भकाः बेन्च-व्यायामात् Barbell Rollout-इत्येतत् कर्तुं शक्नुवन्ति, तथापि, एतत् ज्ञातव्यं यत् एषः एकः चुनौतीपूर्णः व्यायामः अस्ति यस्य कृते दृढं कोर-स्थिरतायाः, शरीरस्य उपरितन-बलस्य च आवश्यकता भवति अनुशंसितं यत् आरम्भकाः सुलभतर-ab-व्यायामैः आरभन्ते, क्रमेण च बारबेल्-रोलआउट्-इत्यादीनां अधिक-उन्नत-चरण-पर्यन्तं कार्यं कुर्वन्ति । चोटं परिहरितुं समुचितरूपस्य उपयोगः अपि महत्त्वपूर्णः अस्ति। फिटनेस व्यावसायिकेन वा व्यक्तिगतप्रशिक्षकेन वा परामर्शं कृत्वा मार्गदर्शनं दातुं शक्यते तथा च व्यायामः सम्यक् क्रियते इति सुनिश्चितं कर्तुं शक्यते।

የቀሪቶች ክርትናዎች ምንነት बेन्चतः बारबेल् रोलआउट्?

  • घुटनास्थित्या सह बारबेल् रोलआउट् : स्थितस्य स्थाने जानुभ्यां स्थापनस्य स्थाने व्यायामं कुर्वन्तु, यत् आरम्भकानां गतिं ज्ञातुं कोरशक्तिं निर्मातुं च सहायकं भवितुम् अर्हति
  • स्थिरतागोलेन सह बारबेल् रोलआउट् : बेन्चस्य स्थाने रोलआउट् कर्तुं स्थिरताकन्दुकस्य उपयोगं कुर्वन्तु, यत् भवतः संतुलनं कोरस्थिरतायां च अतिरिक्तं चुनौतीं योजयिष्यति।
  • भारित-बनियान-सहितं बारबेल्-रोलआउट् : मानक-बारबेल-रोलआउट्-करणं कुर्वन्तु, परन्तु प्रतिरोधं वर्धयितुं, मांसपेशिनां प्रति चुनौतीं च वर्धयितुं भारित-वेस्ट्-परिधानं कुर्वन्तु ।
  • लोचदारपट्टिकाभिः सह बारबेल् रोलआउट् : रोलआउट् इत्यस्य समये अतिरिक्तप्रतिरोधं योजयितुं बारबेल् तथा स्वशरीरे इलास्टिकबैण्ड् संलग्नं कुर्वन्तु, येन भवतः कोरमांसपेशीनां कृते वर्कआउट् वर्धते।

የቡናማ ተጨባጭ ጨዋታዎች बेन्चतः बारबेल् रोलआउट्?

  • डेडलिफ्ट् अन्यः पूरकः व्यायामः अस्ति यतः एतत् पृष्ठस्य अधः, हैम्स्ट्रिंग्, ग्लूट्स्, मांसपेशीसमूहेषु कार्यं करोति ये बारबेल् रोलआउट् इत्यस्य समये अपि नियोजिताः भवन्ति, अतः समग्रशक्तिः संतुलनं च सुधरति
  • Hanging Leg Raise इत्येतत् Bench तः Barbell Rollout इत्यस्य पूरकं अपि भवितुम् अर्हति यतः एतत् उदरस्य मांसपेशिनां, विशेषतः निम्न abs इत्यस्य लक्ष्यं करोति, ये रोलआउट् इत्यस्य समये गतिं नियन्त्रयितुं संतुलनं च निर्वाहयितुं प्रमुखाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች बेन्चतः बारबेल् रोलआउट्

  • बारबेल् रोलआउट वर्कआउट
  • बेंच बारबेल रोलआउट
  • बारबेल् इत्यनेन सह कटिव्यायामः
  • कटिनिवृत्त्यर्थं बारबेल् रोलआउट्
  • बेन्चतः बारबेल् व्यायामः
  • कमरस्य कृते बेन्च वर्कआउट्
  • Barbell Rollout कमर व्यायाम
  • कमर लक्ष्यीकरण बारबेल रोलआउट
  • बेन्च तकनीकतः बारबेल् रोलआउट्
  • विस्तृत Barbell Rollout अभ्यास