Thumbnail for the video of exercise: डम्बल एक बाहु विपरीत मकड़ी कर्ल

डम्बल एक बाहु विपरीत मकड़ी कर्ल

የጨዋታ መረጃ

ስተቃይናMurag omu., Mga Ulo ng Braso
ንብረትPang-angko
የመጀምሪ ምልከታት
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल एक बाहु विपरीत मकड़ी कर्ल

डम्बल वन आर्म रिवर्स स्पाइडर कर्ल् इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया द्विसेप्स् अग्रबाहुयोः लक्ष्यं करोति, स्कन्धयोः पृष्ठयोः च गौणलाभः भवति इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भिकात् उन्नतक्रीडकानां कृते, यस्य उद्देश्यं शरीरस्य उपरितनशक्तिं वर्धयितुं मांसपेशीपरिभाषां वर्धयितुं च अस्ति एषः व्यायामः तेषां कृते विशेषतया लाभप्रदः भवति ये स्वस्य पकडबलं सुधारयितुम् इच्छन्ति तथा च स्वस्य बाहुव्यायामेषु विविधतां योजयितुं इच्छन्ति, यतः एतत् प्रत्येकं बाहुं पृथक् करोति तथा च केन्द्रीकृतानि, नियन्त्रितानि गतिविधयः अनुमन्यन्ते

አስተያየት ወይም: በተጨነው እርምጃ डम्बल एक बाहु विपरीत मकड़ी कर्ल

  • डम्बलं एकेन हस्तेन सुपाइन् पकडेन (हस्ततलं ऊर्ध्वमुखेन) धारयन्तु तथा च स्वाभाविकतया स्कन्धात् अधः लम्बयन्तु, एषा भवतः आरम्भस्थानम् अस्ति।
  • शनैः शनैः डम्बलं स्कन्धं प्रति उपरि कुञ्चितं कृत्वा ऊर्ध्वबाहुं स्थिरं कृत्वा केवलं कोणे नत्वा ।
  • क्षणं यावत् शिखरस्थानं धारयन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः गतिस्य उपरि स्वस्य द्विचक्रिकाम् निपीडयन्ति ।
  • क्रमेण डम्बलं पुनः आरम्भस्थाने अवनमयतु, बाहुं पूर्णतया विस्तारयित्वा द्विचक्रिकायां खिन्नतां अनुभवन्, ततः अन्यबाहुं प्रति गन्तुं पूर्वं इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कुर्वन्तु

በትኩርቱ መስራት डम्बल एक बाहु विपरीत मकड़ी कर्ल

  • **नियन्त्रित गति:** द्रुत, झटका गति परिहर। अपि तु मन्दं नियन्त्रितरूपेण च डम्बलम् उत्थापयित्वा अवनयन्तु । एतेन न केवलं चोटनिवारणे साहाय्यं भवति अपितु व्यायामस्य उत्थान-अवरोहण-चरणयोः मध्ये भवतः मांसपेशिकाः पूर्णतया संलग्नाः भवन्ति इति सुनिश्चितं भवति
  • **गतिप्रयोगात् परिहरन्तु:** एकः सामान्यः त्रुटिः अस्ति यत् केवलं स्वस्य द्विचक्रिकाबलस्य उपरि अवलम्बनस्य स्थाने भारं उत्थापयितुं गतिजस्य उपयोगः करणीयः। एतत् परिहर्तुं शक्यते यत् भवतः कोणः स्थिरः भवति, केवलं भवतः अग्रभुजः एव चलति ।
  • **समीचीनः वजनः:** एतादृशं भारं प्रयोजयन्तु यत् चुनौतीपूर्णं किन्तु प्रबन्धनीयं भवति। यदि भारः अतिभारः भवति तर्हि तस्य कारणेन दुर्बलरूपं, सम्भाव्यक्षतिः च भवितुम् अर्हति । यदि अति लघु अस्ति, .

डम्बल एक बाहु विपरीत मकड़ी कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल एक बाहु विपरीत मकड़ी कर्ल?

आम्, आरम्भकाः निश्चितरूपेण Dumbbell One Arm Reverse Spider Curl व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये, प्रशिक्षकः वा अनुभवी व्यक्तिः वा समीचीनरूपेण, तकनीकेन च मार्गदर्शनं कर्तुं अनुशंसितम्। इदमपि महत्त्वपूर्णं यत् भवतः शरीरस्य वचनं श्रोतव्यं तथा च स्वयमेव अतिशीघ्रं न धक्कायन्तु, सम्भाव्यक्षतिं परिहरितुं।

የቀሪቶች ክርትናዎች ምንነት डम्बल एक बाहु विपरीत मकड़ी कर्ल?

  • डम्बल वन आर्म रिवर्स स्पाइडर कर्ल् विथ ट्विस्ट् : अस्मिन् भिन्नकोणात् बाइसेप्स् संलग्नं कर्तुं गतिस्य उपरि एकं ट्विस्ट् योजयितुं भवति
  • Dumbbell One Arm Reverse Spider Curl with Isometric Hold: अस्मिन् भिन्नतायां मांसपेशीनां तनावः वर्धयितुं शक्तिलाभं च प्रवर्धयितुं गतिस्य उपरि डम्बलं कतिपयसेकेण्ड् यावत् धारयितुं च अन्तर्भवति
  • Dumbbell One Arm Reverse Spider Curl with Resistance Bands: व्यायामे प्रतिरोधपट्टिकाः योजयित्वा, भवान् सम्पूर्णे आन्दोलने अधिकं तनावं जनयितुं शक्नोति, यत् मांसपेशीनां वृद्धिं वर्धयितुं साहाय्यं कर्तुं शक्नोति।
  • इन्क्लाइन् बेन्च डम्बल वन आर्म रिवर्स स्पाइडर कर्ल् : अस्मिन् भिन्नतायां इन्क्लाइन् बेन्च् इत्यत्र व्यायामं कृत्वा बाइसेप्स् इत्यस्य लक्ष्यं भिन्नकोणात् भवति, यत् मांसपेशीपरिभाषायां सुधारं कर्तुं सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल एक बाहु विपरीत मकड़ी कर्ल?

  • डम्बल एकाग्रता कर्लः : एकाग्रता कर्लः बाइसेप्स् इत्यत्र अपि केन्द्रितः भवति तथा च गतिस्य पूर्णपरिधिं अनुमन्यते, यत् मांसपेशीं भिन्नकोणात् लक्ष्यं कृत्वा डम्बल वन आर्म रिवर्स स्पाइडर कर्ल् इत्यस्य मांसपेशीनिर्माणलाभं ​​वर्धयितुं शक्नोति।
  • त्रिसेप् डम्बल किकबैक्स् : डम्बल वन आर्म रिवर्स स्पाइडर कर्ल् द्विसेप्स् इत्यत्र केन्द्रितः भवति, ट्राइसेप् डम्बल किकबैक्स् विपक्षी मांसपेशीः, त्रिसेप्स् इति लक्ष्यं कुर्वन्ति एतेन संतुलनेन बाहुविकासः अधिकः आनुपातिकः भवति तथा च मांसपेशीनां असन्तुलनं निवारयितुं शक्यते यत् चोटं जनयितुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल एक बाहु विपरीत मकड़ी कर्ल

  • बाइसेप्स् कृते डम्बल स्पाइडर कर्ल्
  • एक बाहु विपर्यय मकड़ी कर्ल व्यायाम
  • डम्बल ऊपरी बाहु कसरत
  • डम्बल इत्यनेन द्विसेपं सुदृढीकरणम्
  • एक बाहु डम्बल स्पाइडर कर्ल
  • उपरितनबाहूनां कृते रिवर्स स्पाइडर कर्ल
  • एकल बाहु डम्बल बाइसेप व्यायाम
  • बाहुस्नायुषु डम्बल वर्कआउट्
  • डम्बल सह तीव्र बाइसेप वर्कआउट
  • बाइसेप्स कृते उन्नत डम्बल व्यायामः