Thumbnail for the video of exercise: केटलबेल एकल बाहु थ्रस्टर

केटलबेल एकल बाहु थ्रस्टर

የጨዋታ መረጃ

ስተቃይናPagbarbelyo ng Timbang
ንብረትMansabalang
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केटलबेल एकल बाहु थ्रस्टर

केटलबेल् एकल बाहु थ्रस्टरः एकः गतिशीलः, पूर्णशरीरस्य व्यायामः अस्ति यः स्कन्धाः, कोरः, ग्लूट्स्, पादौ च समाविष्टान् अनेकान् मांसपेशीसमूहान् लक्ष्यं करोति, तस्मात् शक्तिः, शक्तिः, सहनशक्तिः च सुधरति एथलीट्, फिटनेस-उत्साहिनां, अथवा यः कोऽपि स्वस्य कार्यात्मकं फिटनेसं समग्रशरीर-कण्डिशनिङ्गं च वर्धयितुं इच्छति तस्य कृते उत्तमः विकल्पः अस्ति । एषः व्यायामः न केवलं कैलोरीदहनं चयापचयं वर्धयितुं च सहायकः भवति अपितु शरीरस्य संतुलनं समन्वयं च सुधरयति, येन कस्यापि व्यायामस्य दिनचर्यायां वांछनीयः परिवर्तनः भवति

አስተያየት ወይም: በተጨነው እርምጃ केटलबेल एकल बाहु थ्रस्टर

  • पृष्ठं ऋजुं वक्षःस्थलं च उपरि कृत्वा शरीरं स्क्वाट्-स्थितौ अधः स्थापयन्तु, केटलबेल् स्कन्धस्य ऊर्ध्वतायां तिष्ठति ।
  • ऋजुं स्थातुं पार्ष्णिभ्यां धक्कायन्तु, गतिं उपयुज्य केटलबेलं शिरसि निपीडयन्तु यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति ।
  • युगपत् जानुनि मोचयित्वा पुनः स्क्वाट्-स्थितौ पतन् केटलबेलं पुनः स्कन्धस्य ऊर्ध्वतां यावत् न्यूनीकरोतु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, ततः हस्तं परिवर्त्य अन्यहस्ते केटलबेल् इत्यनेन समानानि पदानि कुर्वन्तु ।

በትኩርቱ መስራት केटलबेल एकल बाहु थ्रस्टर

  • **अत्यधिकं बाहुबलस्य उपयोगं परिहरन्तु**: एकः सामान्यः त्रुटिः अस्ति यत् केटलबेलस्य उत्थापनार्थं अधिकं बाहुबलस्य उपयोगः भवति। शक्तिः भवतः नितम्बपादयोः आगच्छेत्, भवतः बाहुस्कन्धयोः केटलबेलस्य मार्गदर्शनं न तु तस्य मार्गदर्शनं करणीयम् । एतेन न केवलं व्यायामः अधिकः प्रभावी भवति, अपितु बाहुस्कन्धयोः चोटस्य जोखिमः अपि न्यूनीकरोति ।
  • **समीचीनं वजनं चिनुत**: यदि केटलबेल् अत्यधिकं भारं भवति तर्हि तस्य रूपं दुर्बलं सम्भाव्यं च चोटं च भवितुम् अर्हति । यदि

केटलबेल एकल बाहु थ्रस्टर ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केटलबेल एकल बाहु थ्रस्टर?

आम्, आरम्भकाः Kettlebell Single Arm Thruster व्यायामं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं परिहरितुं हल्केन भारेन आरम्भः महत्त्वपूर्णः अस्ति। अस्मिन् व्यायामे अनेकाः प्रमुखाः मांसपेशीसमूहाः सन्ति, उत्तमसमन्वयस्य आवश्यकता भवति, अतः तस्य निपुणतायै किञ्चित् समयः भवितुं शक्नोति । प्रारम्भे आन्दोलनेषु प्रशिक्षकः वा फिटनेस-व्यावसायिकः वा मार्गदर्शनं कर्तुं अनुशंसितम् अस्ति । व्यायामस्य कस्यापि दिनचर्यायाः आरम्भात् पूर्वं सर्वदा उष्णतां प्राप्तुं स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት केटलबेल एकल बाहु थ्रस्टर?

  • केटलबेल् स्क्वाट् थ्रस्टरः : एतत् संस्करणं पूर्णस्क्वाट् इत्यस्य गतिं एकीकृत्य बाहुस्य स्कन्धस्य च शक्तिप्रशिक्षणस्य अतिरिक्तं व्यापकं निम्नशरीरस्य कसरतं प्रदाति
  • केटलबेल् पुश प्रेस थ्रस्टरः : अस्मिन् भिन्नतायां केटलबेलस्य उपरि चालने सहायतार्थं मामूली जानुमोचनं विस्फोटकं धक्का च भवति, शरीरस्य अधः भागं अधिकं संलग्नं भवति
  • घूर्णनसहितः केटलबेल् थ्रस्टरः : अस्मिन् केटलबेलं शिरसि दबावन् शरीरं एकपार्श्वे विवर्तनं, तिर्यक् कार्यं कृत्वा घूर्णनबलं सुधारयितुम् अन्तर्भवति
  • The Alternating Kettlebell Thruster: अस्मिन् संस्करणे प्रत्येकस्य rep इत्यस्य अधः एकस्मात् हस्तात् अन्यस्मिन् हस्ते kettlebell इत्यस्य परिवर्तनं भवति, व्यायामे समन्वयस्य संतुलनस्य च तत्त्वं योजयति

የቡናማ ተጨባጭ ጨዋታዎች केटलबेल एकल बाहु थ्रस्टर?

  • पुश प्रेस : अस्मिन् अभ्यासे केटलबेल् सिङ्गल् आर्म थ्रस्टर् इत्यस्य सदृशं पुशिंग् गतिः उपयुज्यते, येन स्कन्धाः, त्रिकोष्ठाः, वक्षःस्थलस्य उपरितनं च सुदृढं भवति । विस्फोटकशक्तिं सुधारयितुम् अपि साहाय्यं करोति, यत् थ्रस्टरस्य अधिकप्रभाविते प्रदर्शने लाभप्रदं भवितुम् अर्हति ।
  • रूसी केटलबेल् स्विंग्स् : अस्मिन् अभ्यासे केटलबेल् इत्यस्य अपि उपयोगः भवति तथा च नितम्बस्य विस्फोटकशक्तेः विषये केन्द्रितं भवति, यत् केटलबेल् एकल बाहु थ्रस्टर् इत्यस्मिन् ऊर्ध्वं चोदनाय अत्यावश्यकम् अस्ति इदं पकडबलं सुधारयितुम् अपि साहाय्यं करोति, यत् थ्रस्टरस्य समये केटलबेलस्य नियन्त्रणं स्थापयितुं महत्त्वपूर्णम् अस्ति ।

ለጋብቻ ተምሳሌ መሐጋዎች केटलबेल एकल बाहु थ्रस्टर

  • केटलबेल वर्कआउट
  • एकल बाहु थ्रस्टर व्यायाम
  • केटलबेल् इत्यनेन सह भारोत्थानम्
  • केटलबेल बाहुबलीकरण
  • एकल बाहु केटलबेल वर्कआउट
  • केटलबेल थ्रस्टर दिनचर्या
  • एकः बाहुः केटलबेल् व्यायामः
  • भारोत्तोलन केटलबेल थ्रस्टर
  • बाहुस्नायुषु केटलबेल् प्रशिक्षणम्
  • एकबाहु केटलबेल भारोत्तोलन