
Exercise Ball Lying Abductor Stretch इति एकः विलक्षणः व्यायामः अस्ति यः मुख्यतया आन्तरिक ऊरुस्नायुषु लक्ष्यं करोति, लचीलापनं सुदृढं करोति, निम्नशरीरस्य सुदृढीकरणं च करोति इदं क्रीडकानां, फिटनेस-उत्साहिनां, अथवा यः कोऽपि स्वस्य निम्नशरीरस्य शक्तिं लचीलतां च वर्धयितुं इच्छति तस्य कृते आदर्शरूपेण उपयुक्तम् अस्ति । एषः व्यायामः वांछनीयः यतः एषः न केवलं मांसपेशीनां टोनिङ्ग्, चोटनिवारणे च सहायकः भवति अपितु शरीरस्य उत्तमं संतुलनं, आसनं च प्रवर्धयति ।
आम्, आरम्भकाः Exercise Ball Lying Abductor Stretch इति कर्तुं शक्नुवन्ति। तथापि मन्दं आरभ्य चोटं परिहरितुं समुचितं रूपं सुनिश्चितं कर्तुं महत्त्वपूर्णम्। एषः व्यायामः नितम्बस्य, आन्तरिक ऊरुस्नायुषु च लचीलतां, बलं च वर्धयितुं साहाय्यं करोति । यदा भवन्तः केवलं आरभन्ते तदा कश्चन भवतः पर्यवेक्षणं वा सहायतां वा करोति, अथवा व्यायामं सम्यक् करोति इति सुनिश्चित्य फिटनेस-व्यावसायिकेन सह परामर्शं कुर्वन्तु इति सर्वदा उत्तमः विचारः।