Thumbnail for the video of exercise: केटलबेल एकल बाहु Sit-Up

केटलबेल एकल बाहु Sit-Up

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMansabalang
የመጀምሪ ምልከታት
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केटलबेल एकल बाहु Sit-Up

Kettlebell Single Arm Sit-Up इति एकः शक्तिशाली अभ्यासः अस्ति यः कोरं लक्ष्यं करोति, शक्तिं, स्थिरतां, लचीलतां च वर्धयति । सर्वेषां स्तरस्य फिटनेस-उत्साहिनां कृते आदर्शः व्यायामः अस्ति, विशेषतः ये स्वस्य उदरस्य मांसपेशिनां, समग्रशरीरनियन्त्रणस्य च सुधारं कर्तुम् इच्छन्ति। व्यक्तिः कार्यात्मकसुष्ठुता वर्धयितुं, दैनन्दिनगतिषु सहायतां कर्तुं, सुगोलसुदृढव्यवस्थायां योगदानं दातुं च क्षमतायाः कृते एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति स्यात्

አስተያየት ወይም: በተጨነው እርምጃ केटलबेल एकल बाहु Sit-Up

  • जानुभ्यां नमयित्वा पादौ समतलं कृत्वा वामबाहुं पार्श्वे प्रसारितं कृत्वा संतुलनार्थं स्थापयन्तु ।
  • स्वस्य कोरं नियोजयित्वा शनैः शनैः उपरि उपविशन्तु, दक्षिणबाहुं ऊर्ध्वं प्रसारितं कृत्वा केटलबेलं च सर्वदा स्कन्धस्य साक्षात् उपरि स्थापयन्तु।
  • एकदा भवन्तः उपविष्टस्थाने सन्ति तदा क्षणं विरामं कुर्वन्तु, ततः केटलबेलस्य स्थितिं निर्वाहयन् शनैः शनैः पुनः आरम्भस्थाने अधः अधः स्थापयन्तु
  • वामहस्ते केटलबेलं कृत्वा व्यायामं पुनः कुर्वन्तु येन सन्तुलितं बलं मांसपेशीविकासः च सुनिश्चितः भवति ।

በትኩርቱ መስራት केटलबेल एकल बाहु Sit-Up

  • स्वस्य कोरं संलग्नं कुर्वन्तु : सम्पूर्णव्यायामस्य कालखण्डे स्वस्य कोरस्नायुषु संलग्नतां सुनिश्चितं कुर्वन्तु। एतेन न केवलं पृष्ठस्य रक्षणं भवति, अपितु भवन्तः सम्यक् मांसपेशिनां कार्यं कुर्वन्ति इति सुनिश्चितं भवति । कण्ठस्य स्कन्धस्य वा अवलम्बनं परिहरन्तु, यत् सामान्यं त्रुटिः अस्ति । अपि तु शरीरस्य उत्थानार्थं उदरस्य मांसपेशिनां उपयोगे ध्यानं दत्तव्यम् ।
  • नियन्त्रितगतिः : उपरि उपविष्टस्य समये अपि च पुनः अधः अधः गमनसमये अपि भवतः गतिः नियन्त्रिता स्थिरश्च भवति इति सुनिश्चितं कुर्वन्तु । व्यायामस्य त्वरिततां वा उपविष्टुं गतिस्य उपयोगं वा परिहरन्तु, यतः एतत्

केटलबेल एकल बाहु Sit-Up ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केटलबेल एकल बाहु Sit-Up?

आम्, आरम्भकाः Kettlebell Single Arm Sit-Up व्यायामं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं निवारयितुं हल्केन भारेन आरम्भः महत्त्वपूर्णः अस्ति। इदमपि अनुशंसितं यत् कोऽपि केटलबेल् व्यायामानां अनुभवी, यथा व्यक्तिगतप्रशिक्षकः, प्रारम्भे गतिषु मार्गदर्शनं करोतु। यथा कस्यापि व्यायामस्य, आरम्भात् पूर्वं सम्यक् उष्णतां प्राप्तुं पश्चात् शीतलं कर्तुं च महत्त्वपूर्णम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት केटलबेल एकल बाहु Sit-Up?

  • केटलबेल् सिट-अप विद प्रेस : सिट्-अप कृत्वा उपरि स्कन्धप्रेस् गतिं योजयित्वा स्वस्य उपरितनशरीरस्य कार्यं कुर्वन्तु।
  • Kettlebell Russian Twist Sit-Up: एकं सिट-अपं रूसी ट्विस्ट् इत्यनेन सह संयोजयित्वा स्वस्य तिर्यक् अपि च स्वस्य कोरं लक्ष्यं कुर्वन्तु।
  • केटलबेल् सिट-अप एण्ड् रीच् : अस्मिन् भिन्नतायां भवान् नियमितरूपेण सिट्-अपं करिष्यति परन्तु गतिस्य उपरि छतम् प्रति केटलबेलं प्राप्नोति
  • Kettlebell Sit-Up with Leg Raise: सिट-अपस्य उपरि लेग-उत्थानं योजयित्वा भवतः निम्न-अब्स् संलग्नं कर्तुं कठिनतां वर्धयितुं च।

የቡናማ ተጨባጭ ጨዋታዎች केटलबेल एकल बाहु Sit-Up?

  • केटलबेल् स्विंग् अन्यः पूरकव्यायामः अस्ति यतः ते न केवलं कोरस्य उपरि कार्यं कुर्वन्ति, अपितु ग्लूट्स्, हैम्स्ट्रिंग्स्, स्कन्धयोः च संलग्नाः भवन्ति, अतः केटलबेल् एकल बाहुसिट-अप इत्यस्य सदृशं पूर्णशरीरस्य व्यायामं प्रदाति
  • तख्ता अपि लाभप्रदं परिवर्तनं भवितुम् अर्हति, यतः ते कोरस्थिरतां सहनशक्तिं च सुधारयितुं साहाय्यं कुर्वन्ति, येन केटलबेल् एकबाहुसिट-अप्स-प्रदर्शनस्य प्रभावशीलतां सुरक्षां च वर्धयितुं शक्यते

ለጋብቻ ተምሳሌ መሐጋዎች केटलबेल एकल बाहु Sit-Up

  • केटलबेल सिट-अप वर्कआउट
  • एकल बाहु केटलबेल व्यायाम
  • केटलबेल् इत्यनेन वक्षःस्थलस्य दृढीकरणं
  • एकल बाहु Sit-Up दिनचर्या
  • वक्षःस्थलस्य कृते केटलबेल् वर्कआउट्
  • एकल बाहु केटलबेल सिट-अप ट्यूटोरियल
  • केटलबेल् वक्षःस्थलस्य व्यायामः
  • उपरितनशरीरस्य कृते केटलबेल् प्रशिक्षणम्
  • केटलबेलेन सह एकबाहुः उपविष्टः
  • वक्षःस्थलस्य मांसपेशीनां कृते केटलबेल् व्यायामः