
Battling Ropes Fly व्यायामः एकः गतिशीलः उच्च-तीव्रता च व्यायामः अस्ति यः बहुविध-मांसपेशी-समूहान् लक्ष्यं करोति, विशेषतया बाहू, स्कन्धेषु, कोरेषु च केन्द्रितः भवति एतत् क्रीडकानां, फिटनेस-उत्साहिनां च कृते उत्तमः विकल्पः अस्ति ये स्वस्य शक्तिं, सहनशक्तिं, हृदय-स्वास्थ्यं च सुधारयितुम् इच्छन्ति। एषः व्यायामः तेषां व्यक्तिनां कृते आदर्शः अस्ति ये पूर्णशरीरस्य व्यायामं इच्छन्ति यत् न केवलं मांसपेशीनां स्वरं वर्धयति, कैलोरीं च दहति अपितु सहनशक्तिं समन्वयं च वर्धयति।
आम्, आरम्भकाः Battling Ropes Fly इति व्यायामं कर्तुं शक्नुवन्ति। तथापि, बलं सहनशक्तिं च निर्मातुं लघुतरपाशैः अल्पकालैः च आरम्भः महत्त्वपूर्णः अस्ति । सम्भाव्यं चोटं परिहरितुं व्यावसायिकात् वा फिटनेस-प्रशिक्षकात् वा समुचितं रूपं, तकनीकं च ज्ञातुं अनुशंसितम् अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः शनैः आरभन्ते, क्रमेण च यथा यथा तेषां फिटनेसस्तरः सुधरति तथा तथा तीव्रताम् वर्धनीया ।