Thumbnail for the video of exercise: रोल बॉल लोअर बैक

रोल बॉल लोअर बैक

የጨዋታ መረጃ

ስተቃይናHuna
ንብረትধুলপাটি
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት रोल बॉल लोअर बैक

रोल बॉल लोअर बैक व्यायामः एकः चिकित्साक्रियाकलापः अस्ति यः कटिभागस्य वेदनां न्यूनीकर्तुं मेरुदण्डस्य लचीलतां च सुधारयितुं विनिर्मितः अस्ति । इदं तेषां व्यक्तिनां कृते आदर्शम् अस्ति ये दीर्घघण्टाः उपविश्य वा निषण्णजीवनशैलीं यापयन्ति, येन पृष्ठस्य अधः असुविधा भवति । एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः न केवलं वेदनानिवारणं कर्तुं शक्नोति अपितु स्वस्य पृष्ठस्य मांसपेशिनां सुदृढीकरणं कर्तुं शक्नोति, अतः भविष्ये असुविधां निवारयितुं समग्रं पृष्ठस्वास्थ्यं च प्रवर्धयितुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ रोल बॉल लोअर बैक

  • वक्षःस्थलस्य उपरि कन्दुकं ऋजुं कृत्वा पृष्ठे शनैः अधः आवर्त्यताम् ।
  • क्रमेण नितम्बं तलात् उत्थापयन्तु, कन्दुकं जानुनि प्रति आवर्त्य यावत् भवतः शरीरं स्कन्धात् जानुपर्यन्तं ऋजुरेखां न निर्माति
  • कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु, पृष्ठस्य अधःभागं, ग्लूटियलस्नायुषु च संलग्नं कुर्वन्तु ।
  • शनैः शनैः नितम्बं पुनः तलपर्यन्तं अधः कृत्वा कन्दुकं वक्षःस्थलस्य उपरि आरम्भस्थानं प्रति पुनः आवर्त्य व्यायामस्य एकं पुनरावृत्तिं सम्पन्नं कुर्वन्तु ।

በትኩርቱ መስራት रोल बॉल लोअर बैक

  • सम्यक् स्थितिः : कन्दुकस्य उपरि ऊर्ध्वं उपविश्य पादौ भूमौ समतलं कृत्वा आरभत। क्रमेण पृष्ठतः अवलम्ब्य कन्दुकं पृष्ठस्य अधःभागं प्रति रोल कुर्वन्तु। शिरःतः जानुपर्यन्तं ऋजुरेखां कुर्यात् । अशुद्धस्थापनेन तनावः वा चोटः वा भवितुम् अर्हति ।
  • नियन्त्रितगतिः : परिहाराय एकः सामान्यः त्रुटिः व्यायामस्य माध्यमेन त्वरितम् अथवा झटकागतानां प्रयोगः भवति । अपि तु सम्पूर्णव्यायामस्य समये मन्दं गत्वा नियन्त्रणं स्थापयन्तु । एतेन न केवलं व्यायामस्य प्रभावः वर्धते अपितु चोटस्य जोखिमः अपि न्यूनीकरोति ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : एतत् व्यायामं कुर्वन् स्वस्य कोरस्नायुः संलग्नाः इति सुनिश्चितं कुर्वन्तु। एतेन स्थिरता प्राप्यते, व्यायामस्य प्रभावशीलता च वर्धते । कोरं नियोजयितुं असफलता अनावश्यकं तनावं स्थापयितुं शक्नोति

रोल बॉल लोअर बैक ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ रोल बॉल लोअर बैक?

आम्, आरम्भकाः Roll Ball Lower Back व्यायामं कर्तुं शक्नुवन्ति। परन्तु ते शनैः शनैः आरभ्य चोटं परिहरितुं सम्यक् रूपस्य उपयोगं कुर्वन्ति इति सुनिश्चितं कुर्वन्तु। प्रारम्भे कस्यचित् व्यायामस्य निरीक्षणं वा मार्गदर्शनं वा करणीयम् इति अपि सहायकं भवेत् । भवतः शरीरस्य वचनं श्रुत्वा यदि भवतः किमपि असुविधा भवति तर्हि स्थगयितुं सर्वदा महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት रोल बॉल लोअर बैक?

  • स्विस-बॉल-सुपरमैनः : अस्मिन् अभ्यासे कन्दुकस्य उपरि मुखं कृत्वा हस्तौ पादौ च भूमौ स्पर्शं कृत्वा शयनं भवति, ततः विपरीतबाहुं पादौ च उत्थापयित्वा पृष्ठस्य अधः कोरं च कार्यं करोति
  • द मेडिसिन् बॉल डेडलिफ्ट् : अस्मिन् भिन्नतायां मेडिसिन् बॉल् इत्यस्य भूमौ कटिस्य ऊर्ध्वतापर्यन्तं उत्थापनं भवति, डेडलिफ्ट् इत्यस्य गतिः अनुकरणं कृत्वा पृष्ठस्य अधःभागं लक्ष्यं भवति
  • पिलेट्स्-गोलसेतुः : अस्मिन् व्यायामे कन्दुकस्य उपरि पादौ कृत्वा पृष्ठे शयनं भवति, ततः नितम्बं उत्थाप्य सेतुः निर्माति, यः भवतः पृष्ठस्य अधःभागं ग्लूट्स् च संलग्नं करोति
  • योगगोलबालस्य मुद्रा : अस्मिन् विविधतायां एड़िषु उपविश्य कन्दुकस्य उपरि हस्तं प्रसारयितुं, बाहून्, पृष्ठस्य अधःभागं च तानयितुं शक्यते

የቡናማ ተጨባጭ ጨዋታዎች रोल बॉल लोअर बैक?

  • "बर्ड-डॉग एक्सरसाइज" रोल बॉल लोअर बैक् इत्यस्य पूरकं भवति यतः एतत् न केवलं पृष्ठस्य निम्नभागं सुदृढं करोति अपितु संतुलनं स्थिरतां च सुदृढं करोति, यत् सम्यक् मुद्रां निर्वाहयितुम्, पृष्ठस्य अधः चोटं निवारयितुं च महत्त्वपूर्णम् अस्ति
  • "Pelvic Tilts" Roll Ball Lower Back इत्यस्य पूरकं भवति यतः ते निम्नपृष्ठस्य उदरस्य च मांसपेशिनां लक्ष्यं कुर्वन्ति, कोरस्य शक्तिं स्थिरतां च वर्धयन्ति यत् Roll Ball Lower Back व्यायामस्य उत्तमप्रदर्शने सहायकं भवितुम् अर्हति तथा च पृष्ठवेदनायाः जोखिमं न्यूनीकर्तुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች रोल बॉल लोअर बैक

  • रोल बॉल लोअर बैक व्यायाम
  • नितम्बस्य कृते रोलबॉल वर्कआउट्
  • रोलबॉल इत्यनेन सह पृष्ठस्य अधःभागस्य सुदृढीकरणं
  • पृष्ठस्य अधःभागस्य कृते रोलबॉलव्यायामाः
  • रोलबॉल इत्यनेन सह नितम्बस्य वर्कआउट्
  • रोलबॉल इत्यनेन सह पृष्ठस्य अधोभागस्य नितम्बस्य च व्यायामः
  • पृष्ठस्य निम्नभागस्य कृते रोलबॉलप्रशिक्षणम्
  • रोल बॉल नितम्ब लक्ष्यीकरण व्यायाम
  • रोलबॉल इत्यनेन सह कटिभागस्य वेदनानिवारणम्
  • रोल बॉल व्यायामेन नितम्बस्य सुदृढीकरणम्