Thumbnail for the video of exercise: स्लेज लाइइंग स्क्वाट

स्लेज लाइइंग स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትगाड़ी मशीन
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት स्लेज लाइइंग स्क्वाट

स्लेज् लायिंग् स्क्वाट् इति गतिशीलः निम्नशरीरस्य व्यायामः अस्ति यः ग्लूट्, हैम्स्ट्रिंग्, क्वाड्, वत्सः च लक्ष्यं कृत्वा सुदृढं करोति । एषः व्यायामः आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति यतः व्यक्तिगत-सुष्ठुता-स्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । जनाः न केवलं निम्नशरीरस्य शक्तिं सहनशक्तिं च निर्मातुं, अपितु स्वस्य संतुलनं, स्थिरतां, समग्रं क्रीडाप्रदर्शनं च वर्धयितुं एतत् व्यायामं कर्तुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ स्लेज लाइइंग स्क्वाट

  • हस्तेन यन्त्रस्य हस्तकं गृहीत्वा पादौ मञ्चे धक्कायन्तु, पादौ विस्तारयित्वा भारं उपरि धक्कायन्तु, परन्तु जानुषु किञ्चित् वक्रतां स्थापयन्तु यत् तेषां तालीकरणं न भवति
  • जानुनि नत्वा वक्षःस्थलं प्रति आनयन् शनैः शनैः भारं न्यूनीकरोतु, मञ्चे पादौ समतलं पृष्ठं च स्लेजविरुद्धं समतलं भवतु इति सुनिश्चितं कुर्वन्तु
  • यदा भवतः पादौ प्रायः ९०-अङ्क-कोणे भवति तदा गतिस्य अधः विरामं कुर्वन्तु, ततः भारं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टमात्रायां पुनरावृत्तिषु व्यायामं पुनः कुर्वन्तु, सम्पूर्णे समुचितरूपं स्थापयितुं सुनिश्चितं कुर्वन्तु।

በትኩርቱ መስራት स्लेज लाइइंग स्क्वाट

  • सम्यक् रूपम् : यथा यथा भवन्तः मञ्चं दूरं धक्कायन्ति तथा तथा सुनिश्चितं कुर्वन्तु यत् भवतः जानुः भवतः पादयोः अनुरूपाः सन्ति तथा च अन्तः बहिः वा बकसः न कुर्वन्ति। भवतः जानुः गतिस्य अधः ९० डिग्री कोणेन नतव्याः । पादौ विस्तारयन्ते सति जानुनि कुण्डलीकरणं परिहरन्तु, यतः एतेन सन्धिक्षतिः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : सम्पूर्णे अभ्यासे गतिं नियन्त्रयितुं महत्त्वपूर्णम् अस्ति। पार्ष्णिपादकन्दुकयोः उपयोगेन मञ्चं दूरं धक्कायन्तु, न तु पादाङ्गुलीभिः । भारं उपरि धक्काय पुनः अधः स्खलितुं परिहरन्तु। एतेन चोटः भवितुम् अर्हति, भवतः मांसपेशिनां प्रभावीरूपेण कार्यं न भवति ।
  • श्वसनम् : यथा यथा भारं न्यूनीकरोति तथा तथा श्वसितुम्, यथा यथा श्वसितुम् तथा तथा श्वसितुम्

स्लेज लाइइंग स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ स्लेज लाइइंग स्क्वाट?

आम्, आरम्भकाः Sled Lying Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं न्यूनभारेन आरम्भः महत्त्वपूर्णः अस्ति । मार्गदर्शनं प्रतिक्रियां च दातुं प्रथमेषु कतिपयेषु सत्रेषु प्रशिक्षकः अथवा अनुभवी व्यायामशाला-गन्तुकः पर्यवेक्षणं करोति इति अपि लाभप्रदम् अस्ति। यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः तत् मन्दं गृहीत्वा क्रमेण तीव्रताम् वर्धयन्तु यथा यथा तेषां बलं सहनशक्तिः च वर्धते ।

የቀሪቶች ክርትናዎች ምንነት स्लेज लाइइंग स्क्वाट?

  • स्लेजपुल् : अस्मिन् विविधतायां भवन्तः स्लेजं स्वशरीरं प्रति आकर्षयन्ति, पृष्ठं, द्विचक्रिका, हैमस्ट्रिंग् च लक्ष्यं कृत्वा ।
  • स्लेज ड्रैग् : भवन्तः स्लेज् इत्यत्र हार्नेस् संलग्नं कुर्वन्ति तथा च अग्रे गच्छन्ति वा धावन्ति वा, स्वस्य ग्लूट्स्, हैम्स्ट्रिंग्स्, वत्साः च केन्द्रीकृत्य।
  • स्लेजपङ्क्तिः - स्लेजं प्रति पाशं संलग्नं कृत्वा पृष्ठं, द्विचक्रिका, स्कन्धं च कार्यं कुर्वन् रोइंगगतिसदृशं स्वं प्रति आकर्षयन्तु ।
  • स्लेज चेस्ट प्रेस : स्लेजं वक्षःस्थलात् दूरं धक्कायन्तु, वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च लक्ष्यं कृत्वा।

የቡናማ ተጨባጭ ጨዋታዎች स्लेज लाइइंग स्क्वाट?

  • डेडलिफ्ट्स् : डेडलिफ्ट्स् स्लेज् लायिंग् स्क्वाट्स् इत्यस्य पूरकं भवति यत् ते पृष्ठस्य निम्नभागं, हैमस्ट्रिंग्स्, ग्लूट्स् च सुदृढं कुर्वन्ति, ये सर्वे स्क्वाटिङ्ग् गतिषु सम्मिलिताः सन्ति, तथा च स्लेज् स्क्वाट् इत्यस्मिन् उत्तमप्रदर्शनार्थं चोटं निवारयितुं शक्तिं सुधारयितुं च सहायतां कर्तुं शक्नुवन्ति
  • बछड़ा-उत्थापनम् : वत्स-उत्थापनं स्लेज-लाइइंग-स्क्वाट्स्-इत्यस्य लाभप्रदं परिवर्तनं भवति यतः ते वत्स-मांसपेशीनां सुदृढीकरणे केन्द्रीभवन्ति, ये स्क्वाट्-उच्च-चरणस्य समये स्थिरतां शक्तिं च प्रदास्यन्ति, येन समग्र-स्क्वाट्-प्रदर्शने सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች स्लेज लाइइंग स्क्वाट

  • स्लेज मशीन लेग वर्कआउट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग स्लेज स्क्वाट
  • स्लेज लाइइंग स्क्वाट तकनीक
  • पादौ कृते स्लेजवर्कआउट्
  • अधोशरीरस्य स्लेजव्यायामः
  • चतुर्भुज स्लेज प्रशिक्षण
  • स्लेज लाइइंग स्क्वाट व्यायाम मार्गदर्शक
  • Sled Lying Squat कथं करणीयम्
  • ऊरुणां कृते स्लेजयन्त्रं स्क्वाट्