Thumbnail for the video of exercise: बारबेल शक्ति झटका

बारबेल शक्ति झटका

የጨዋታ መረጃ

ስተቃይናSareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल शक्ति झटका

बारबेल् पावर जर्क एकः गतिशीलः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया स्कन्धान्, बाहून्, कोरं च लक्ष्यं करोति, तथैव पादौ संलग्नं करोति, समग्रसमन्वयं च सुधारयति एषः व्यायामः मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति, विशेषतः येषां भार-उत्थापनं, क्रॉस्फिट्, अथवा विस्फोटक-बलस्य आवश्यकता भवति इति क्रीडासु संलग्नाः सन्ति व्यक्तिः शक्तिं वर्धयितुं, एथलेटिकप्रदर्शने सुधारं कर्तुं, दुबला मांसपेशीद्रव्यं निर्मातुं च स्वस्य वर्कआउट् रेजिमेन् मध्ये Barbell Power Jerk इत्येतत् समावेशयितुं चयनं कर्तुं शक्नोति।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल शक्ति झटका

  • दण्डं रैकतः उत्थाप्य ऊर्ध्ववक्षःस्थलस्य स्कन्धयोः च पारं कृत्वा कोणौ उच्चैः दण्डस्य पुरतः च स्थापयन्तु ।
  • स्वशरीरं किञ्चित् स्क्वाट् कृत्वा अधः स्थापयन्तु, ततः पार्ष्णिभिः विस्फोटकरूपेण उपरि धक्कायन्तु, गतिं प्रयुज्य बारबेलं प्रत्यक्षतया शिरसि धक्कायितुं साहाय्यं कुर्वन्तु ।
  • यथा यथा बारबेलः उच्चतमं स्थानं प्राप्नोति तथा तथा शीघ्रं स्वशरीरं अर्ध-स्क्वाट्-स्थितौ अधः पातयन्तु, तथा च युगपत् बाहून् प्रसारयन्तु यत् बारबेल्-शिरः ग्रहीतुं शक्नुवन्ति
  • उत्थापनं सम्पूर्णं कर्तुं सीधा उत्तिष्ठन्तु, ततः व्यायामं समाप्तुं सावधानीपूर्वकं बारबेलं पुनः वक्षःस्थलं प्रति वा शक्ति-रेक् प्रति वा अवनयन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु ।

በትኩርቱ መስራት बारबेल शक्ति झटका

  • **समीचीनपादकार्य**: एकः सामान्यः त्रुटिः अनुचितपादकार्यम् अस्ति। यदा त्वं बारबेलं उपरि धक्कायसि तदा तव पादौ किञ्चित् बहिः पार्श्वयोः गच्छेयुः, न तु अग्रे पश्चात् वा । एतेन उत्थापनस्य समये स्थिरता, संतुलनं च प्राप्यते ।
  • **भवतः पादौ उपयुज्यताम्**: अन्यः सामान्यः त्रुटिः अस्ति यत् केवलं बाहूनां उपयोगः पट्टिकां उत्थापयितुं भवति। शक्ति-झटका पूर्णशरीरस्य व्यायामः अस्ति, अतः अधिकांशशक्तिं जनयितुं भवन्तः स्वपदानां उपयोगं कुर्वन्ति भवेयुः । जानुनि नितम्बं च अधः मज्जयन्तु, ततः बलात् प्रसारयन्तु यत् बारबेलं उपरि धक्कायन्तु ।
  • **Straight Bar Path**: बारमार्गं यथासम्भवं सीधां स्थापयन्तु। एकः सामान्यः त्रुटिः अस्ति यत् बारबेल् अग्रे पृष्ठतः वा भ्रमितुं ददाति, येन असफलः उत्थापनं वा चोटः वा भवितुम् अर्हति

बारबेल शक्ति झटका ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल शक्ति झटका?

आम्, आरम्भकाः Barbell Power Jerk व्यायामं कर्तुं शक्नुवन्ति, परन्तु तकनीके निपुणतायै लघुभारेन अथवा केवलं barbell इत्यनेन अपि आरम्भः महत्त्वपूर्णः अस्ति। अस्मिन् अभ्यासे बहु समन्वयः संतुलनं च आवश्यकं भवति, अतः चोटं परिहरितुं समुचितं रूपं ज्ञातुं महत्त्वपूर्णम् अस्ति । प्रारम्भे भवतः प्रक्रियायाः मार्गदर्शनं फिटनेस-प्रशिक्षकः वा अनुभवी वा भवतु इति अपि अनुशंसितम् । यथा कस्यापि व्यायामस्य, आरम्भात् पूर्वं सम्यक् तापनं महत्त्वपूर्णं भवति तथा च यथा यथा भवन्तः बलं आत्मविश्वासं च प्राप्नुवन्ति तथा तथा वजनं वर्धयितुं महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት बारबेल शक्ति झटका?

  • स्प्लिट् जर्क् अन्यः प्रकारः अस्ति, यत्र उत्थापकः बारबेलं शिरसि धक्कायति तथा च युगपत् तेषां पादौ लङ्ग्-स्थितौ विभज्य बारं गृह्णाति
  • स्क्वाट् जर्क् अधिकं उन्नतं विविधता अस्ति, यत्र उत्थापकः बारबेल् उपरि धक्कायति तथा च बारं ग्रहीतुं पूर्णस्क्वाट् स्थाने पतति ।
  • Behind-The-Neck Jerk इति अन्यत् संस्करणम् अस्ति, यत्र उत्थापकः तेषां स्कन्धस्य पृष्ठभागे, अग्रे स्थाने, बारबेल् इत्यस्य उपरि आश्रित्य आरभते, ततः पूर्वं तत् उपरि धक्कायति
  • Power Jerk with Pause इति एकं परिवर्तनं यत्र उत्थापकः बारबेलं उपरि चालयितुं पूर्वं डुबकीयाः अधः विरामं करोति, यत् शक्तिं स्थिरतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल शक्ति झटका?

  • पुश प्रेसः अन्यः अभ्यासः अस्ति यः Barbell Power Jerks इत्यस्मिन् भवतः प्रदर्शनं वर्धयितुं शक्नोति, यतः ते भवतः उपरि दबावस्य शक्तिं विस्फोटकतां च सुधारयितुं साहाय्यं कुर्वन्ति, ये झटका सफलतया निष्पादयितुं प्रमुखघटकाः सन्ति
  • अन्ते, Clean Pulls अपि भवतः Barbell Power Jerk प्रदर्शनं लाभान्वितुं शक्नोति, भवतः pulling power तथा hip drive इत्येतयोः सुधारं कृत्वा, यत् द्वौ अपि jerk इत्यस्य प्रारम्भिकचरणस्य समये महत्त्वपूर्णौ भवतः

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल शक्ति झटका

  • Barbell Power Jerk कसरत
  • ऊरुबलवर्धनव्यायामाः
  • ऊरुणां कृते बारबेल् व्यायामः
  • पावर जर्क दिनचर्या
  • बारबेल पावर जर्क तकनीक
  • ऊरुस्नायुनिर्माणव्यायामाः
  • ऊरुणां कृते जिम वर्कआउट्
  • Barbell Power Jerk कथं करणीयम्
  • पादबलस्य कृते Barbell Power Jerk इति
  • बारबेल् सह शक्ति झटका।