Thumbnail for the video of exercise: रोल बॉल डेल्टोइड पश्च

रोल बॉल डेल्टोइड पश्च

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትধুলপাটি
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት रोल बॉल डेल्टोइड पश्च

रोल बॉल डेल्टोइड् पश्चव्यायामः एकः लक्षितः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया भवतः पश्च डेल्टोइड्, भवतः स्कन्धस्य पृष्ठभागे स्थितानां मांसपेशीनां शक्तिं सहनशक्तिं च वर्धयितुं केन्द्रितः भवति। एषः व्यायामः क्रीडकानां, भारउत्थापकानाम्, अथवा यः कोऽपि स्वस्य उपरितनशरीरस्य शक्तिं, आसनं च सुधारयितुम् इच्छति तस्य कृते आदर्शः अस्ति । अस्मिन् व्यायामे संलग्नता स्कन्धस्य स्थिरतां वर्धयितुं, उत्तममुद्रां प्रवर्धयितुं, सन्तुलितं स्कन्धविकासं च प्रदातुं साहाय्यं कर्तुं शक्नोति, यत् चोटनिवारणे समग्रशरीरसौन्दर्यस्य सुधारणे च लाभप्रदं भवितुम् अर्हति

አስተያየት ወይም: በተጨነው እርምጃ रोल बॉल डेल्टोइड पश्च

  • स्कन्धोन्नतिं पुरतः बाहून् प्रसारयन्तु, कोणयोः किञ्चित् वक्रतां कृत्वा कन्दुकं हस्तद्वयेन धारयन्तु ।
  • शनैः शनैः कन्दुकं चापगत्या दक्षिणपार्श्वे चालयन्तु, वाम-डेल्टोइड्-स्नायुं प्रसारयन्तु, ततः कन्दुकं केन्द्रं प्रति प्रत्यागच्छन्तु ।
  • तदनन्तरं शनैः शनैः कन्दुकं चापगत्या वामपार्श्वे चालयन्तु, दक्षिणं डेल्टोइड् मांसपेशीं प्रसारयन्तु, ततः कन्दुकं केन्द्रं प्रति प्रत्यागच्छन्तु
  • एतानि गतिनि इष्टसङ्ख्यायां पुनरावृत्तिपर्यन्तं पुनः कुर्वन्तु, भवतः गतिः सुचारुः नियन्त्रितश्च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት रोल बॉल डेल्टोइड पश्च

  • सम्यक् पकडः - कन्दुकं हस्तद्वयेन धारयन्तु, बाहून् सीधां कुर्वन्तु। कन्दुकः भवतः डेल्टोइड्-सङ्गमे भवेत् । कन्दुकं बहु कठिनतया मा गृह्यताम्, यतः एतेन भवतः कटिबन्धेषु तनावः भवति, कन्दुकस्य उपरि भवतः नियन्त्रणं न्यूनीकर्तुं शक्यते ।
  • नियन्त्रितगतिः : कन्दुकं धीरेण सुचारुतया च उपरि अधः च रोल कुर्वन्तु। झटका वा द्रुतगतिः वा परिहरन्तु, येन तनावः वा चोटः वा भवितुम् अर्हति । भवतः गतिः नियन्त्रिता, सुचिन्तितश्च भवेत्, डेल्टोइड्-संकोचनं, विस्तारं च केन्द्रीकृत्य ।
  • गतिपरिधिः : गतिस्य अधः बाहून् पूर्णतया विस्तारयितुं सुनिश्चितं कुर्वन्तु तथा च उपरिभागे स्वस्य डेल्टोइड्स् पूर्णतया संकुचितं कुर्वन्तु। अर्ध-पुनरावृत्तिः अथवा लघु-गतिः परिहरन्तु, येन व्यायामस्य प्रभावः न्यूनीकर्तुं शक्यते, सम्भाव्यतया मांसपेशी-उत्पादनं च भवितुम् अर्हति

रोल बॉल डेल्टोइड पश्च ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ रोल बॉल डेल्टोइड पश्च?

हाँ, आरम्भकाः रोल बॉल डेल्टोइड् पश्चव्यायामं कर्तुं शक्नुवन्ति, तथापि, चोटं परिहरितुं हल्केन भारेन आरभ्य समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। इदमपि सल्लाहः यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चित्य प्रारम्भे व्यायामस्य माध्यमेन प्रशिक्षकः अनुभवी वा भवन्तं मार्गदर्शनं करोतु। यथा कस्यापि नूतनव्यायामदिनचर्यायाः विषये, यथा यथा भवतः शक्तिः सहनशक्तिः च सुधरति तथा तथा मन्दं आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት रोल बॉल डेल्टोइड पश्च?

  • प्रतिरोधपट्टिका पुल अपार्ट् एकस्मिन् एव मांसपेशीसमूहे केन्द्रीभूता भवति, तनावप्रदानार्थं प्रतिरोधपट्टिकायाः ​​उपयोगेन ।
  • Bent Over Reverse Fly इति अन्यत् विविधता अस्ति यत् डम्बलस्य उपयोगं करोति तथा च पश्च डेल्टोइड् पृथक् कर्तुं कटिभागे मोचयितुं आवश्यकम् अस्ति ।
  • केबल फेस् पुल् इति व्यायामशाला-आधारितः भिन्नता अस्ति यत् पश्च-डेल्टोइड्-इत्यस्य कार्यं कर्तुं केबल-यन्त्रस्य उपयोगं करोति ।
  • Seated Rear Lateral Raise इति व्यायामस्य उपविष्टः संस्करणः अस्ति यत् डम्बल इत्यनेन वा यन्त्रेण वा कर्तुं शक्यते ।

የቡናማ ተጨባጭ ጨዋታዎች रोल बॉल डेल्टोइड पश्च?

  • Bent-Over Lateral Raises: अयं व्यायामः Roll Ball Deltoid Posterior exercise इत्यस्य सदृशं पश्च डेल्टोइड् अपि लक्ष्यं करोति, यत् स्कन्धस्य स्थिरतां गतिशीलतां च सुधारयितुम्, समग्ररूपेण उपरितनशरीरस्य शक्तिं वर्धयितुं च सहायकं भवितुम् अर्हति
  • रिवर्स फ्लायस् : एषः व्यायामः पश्च डेल्टोइड्-पृष्ठस्य उपरितन-स्नायुषु कार्यं करोति, ये रोल-बॉल-डेल्टोइड्-पश्चव्यायामे प्रमुखाः सन्ति, येन मुद्रायां सुधारः भवति, स्कन्धस्य चोटस्य जोखिमः न्यूनीकरोति च

ለጋብቻ ተምሳሌ መሐጋዎች रोल बॉल डेल्टोइड पश्च

  • रोल बॉल डेल्टोइड व्यायाम
  • रोलबॉल सह पश्च स्कन्धस्य कसरतम्
  • रोलबॉल स्कन्ध सुदृढीकरण
  • रोलबॉल सह डेल्टोइड मांसपेशी व्यायाम
  • पश्च डेल्टोइड्स् कृते रोल बॉल वर्कआउट्
  • रोलबॉल इत्यनेन सह स्कन्धस्य टोनिंग् व्यायामः
  • रोलबॉल डेल्टोइड प्रशिक्षण
  • स्कन्धस्य मांसपेशिनां कृते रोल बॉल व्यायामः
  • Rollball इत्यस्य उपयोगेन Posterior Deltoid Workout
  • दृढस्कन्धानां कृते रोलबॉलव्यायामाः