Thumbnail for the video of exercise: केबल लेटना कर्ल

केबल लेटना कर्ल

የጨዋታ መረጃ

ስተቃይናMurag omu., Mga Ulo ng Braso
ንብረትTali
የመጀምሪ ምልከታትBiceps Brachii
ሁለተኛ ምልከትBrachialis, Brachioradialis
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल लेटना कर्ल

केबल लायिंग् कर्ल् इति अत्यन्तं प्रभावी व्यायामः अस्ति यः बाइसेप्स् इत्यस्य लक्ष्यं करोति, मांसपेशीनां वृद्धिं, शक्तिं च प्रवर्धयति । इदं सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्तम् अस्ति, बाहुस्नायुनिर्माणं कर्तुम् इच्छन्तीनां आरम्भकानां कृते आरभ्य स्वस्य बाइसेप् परिभाषां वर्धयितुं इच्छन्तः उन्नतसुष्ठुता-उत्साहिनां यावत्। व्यायामः विशेषतया आकर्षकः अस्ति यतः सम्पूर्णे गतिषु द्विचक्रिकासु नित्यं तनावः प्रदाति, येन मांसपेशीनां उत्तमं संलग्नता, शीघ्रं परिणामः च भवति

አስተያየት ወይም: በተጨነው እርምጃ केबल लेटना कर्ल

  • केबल-पट्टिकां अण्डरहैण्ड्-परिग्रहेण (हस्ततलयोः ऊर्ध्वमुखेन) गृह्यताम्, सुनिश्चितं कुरुत यत् भवतः हस्ताः स्कन्ध-विस्तारेण पृथक् सन्ति ।
  • बाहून् पूर्णतया विस्तारयित्वा आरभत, कोणौ शरीरस्य समीपे एव कृत्वा कटिबन्धं ऋजुं कृत्वा आरभत ।
  • कोणयोः नमनं कृत्वा शनैः शनैः पट्टिकां वक्षःस्थलं प्रति कुञ्चयन्तु, ऊर्ध्वबाहून् स्थिरं कृत्वा ।
  • बारं पुनः आरम्भस्थाने अधः स्थापयन्तु, सुनिश्चित्य भवन्तः स्वस्य द्विचक्रिकायां नियन्त्रणं तनावं च निर्वाहयन्ति, ततः स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः कुर्वन्तु

በትኩርቱ መስራት केबल लेटना कर्ल

  • **पकडः बाहुस्थानं च:** केबलपट्टिकां अण्डरहैण्ड् पकडेन (हस्ततलयोः उपरिमुखं) धारयन्तु तथा च स्वहस्तौ स्कन्धविस्तारेण पृथक् कुर्वन्तु। व्यायामे यावत् कोणौ शरीरस्य समीपे एव स्थापयन्तु, ऊर्ध्वबाहून् च स्थिरं कुर्वन्तु । एकः सामान्यः त्रुटिः अस्ति यत् कोणौ वा ऊर्ध्वबाहून् वा चालयितुं शक्यते, येन द्विचक्रिकातः दूरं अन्यस्नायुषु च ध्यानं स्थानान्तरयितुं शक्यते ।
  • **नियन्त्रितगतिः:** यथा यथा भवन्तः केबलपट्टिकां वक्षःस्थलं प्रति कर्लं कुर्वन्ति तथा तथा निःश्वासं त्यजन्तु तथा च स्वस्य द्विचक्रिकाम् संकुचयन्ति। गतिस्य उपरि क्षणं यावत् स्वस्य द्विचक्रिकाम् निपीडयन्तु ततः पूर्वं शनैः शनैः श्वसनकाले पुनः आरम्भस्थाने पट्टिकां अवतारयन्तु । झटका-गति-परिहाराय भारस्य नियन्त्रणं सर्वदा स्थापयन्तु, येन मांसपेशी भवितुं शक्नोति

केबल लेटना कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल लेटना कर्ल?

आम्, आरम्भकाः Cable Lying Curl इति व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये, प्रथमं प्रशिक्षकः अनुभवी व्यक्तिः वा व्यायामस्य प्रदर्शनं कर्तुं अनुशंसितम्। एवं प्रकारेण आरम्भकाः सम्यक् तन्त्रं ज्ञातुं शक्नुवन्ति, व्यायामस्य समये काः मांसपेशिः नियोजिताः भवेयुः इति अवगन्तुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት केबल लेटना कर्ल?

  • केबलहैमर कर्ल् : अस्मिन् भिन्नता बाहुयोः ब्रेकियलिस् तथा ब्रेकिओरेडियालिस् मांसपेशिनां लक्ष्यीकरणाय रज्जुसंलग्नतायाः, हथौडपरिग्रहस्य (हस्तौलयोः परस्परं सम्मुखं) च उपयुज्यते
  • केबल प्रचारक कर्ल् : अस्मिन् भिन्नता द्विसेप्स् पृथक् कर्तुं प्रचारकबेन्चस्य उपयोगं करोति, अन्येषां मांसपेशीसमूहानां संलग्नतां न्यूनीकरोति ।
  • रिवर्स केबल कर्ल् : अस्मिन् भिन्नतायां हस्ततलयोः अधः मुखं कृत्वा बारं ग्रहणं भवति, यत् अग्रबाहुयोः ब्रेकिओरेडियालिसस्नायुषु च अधिकं बलं ददाति
  • एक-बाहु-केबल-कर्ल् : एतत् परिवर्तनं एकैकं बाहुं कृत्वा क्रियते, येन भवन्तः प्रत्येकं द्विचक्रिकायां व्यक्तिगतरूपेण ध्यानं दत्तुं शक्नुवन्ति तथा च कस्यापि शक्ति-असन्तुलनस्य परिचयं कर्तुं शक्नुवन्ति

የቡናማ ተጨባጭ ጨዋታዎች केबल लेटना कर्ल?

  • बारबेल् प्रचारक कर्ल्स् : अयं व्यायामः द्विपक्षिणः पृथक् करोति अन्येभ्यः मांसपेशीसमूहेभ्यः सहायतां न्यूनीकरोति च । इदं केबल लायिंग् कर्ल् इत्यस्य पूरकं भवति यत् द्विचक्रिकाः पूर्णतया कार्यं कुर्वन्ति इति सुनिश्चितं करोति तथा च भारं उत्थापयितुं सहायतार्थं अन्यस्नायुषु न अवलम्ब्य।
  • एकाग्रता कर्लः : अयं व्यायामः विशेषतया द्विसेप्स् ब्रैची इत्यस्य लक्ष्यं करोति, तस्य च शिखरं च । इदं मांसपेशीयाः शिखरं प्रति ध्यानं दत्त्वा केबल लायिंग् कर्ल् इत्यस्य पूरकं भवति, यत् बाइसेप्स् इत्यस्य समग्ररूपं वर्धयितुं साहाय्यं कर्तुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች केबल लेटना कर्ल

  • केबल लाइइंग कर्ल वर्कआउट
  • केबलेन सह द्विसेप् व्यायामः
  • ऊर्ध्वबाहुबलवर्धनव्यायामाः
  • बाहूनां कृते केबलवर्कआउट्
  • Lying Cable Curl तकनीक
  • केबल बाइसेप कर्ल भिन्नताएँ
  • द्विचक्रिका कृते जिम वर्कआउट्
  • झूठ केबल Bicep Curl tutorial
  • Cable Lying Curl कथं करणीयम्
  • केबलेण सह ऊर्ध्वबाहुस्नायुषु व्यायामाः।