
बेन्ट् लेग् इत्यनेन सह साइड ब्रिज व्यायामः एकः गतिशीलः प्रभावी च वर्कआउट् अस्ति यः मुख्यतया कोरं विशेषतया तिर्यक् लक्ष्यं करोति, तथैव पृष्ठस्य अधःभागं ग्लूट्स् च संलग्नं करोति सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्तम् अस्ति, यतः स्वस्य बलस्य लचीलतायाः च अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते । जनाः एतत् व्यायामं कर्तुम् इच्छन्ति यतोहि एतत् न केवलं कोरस्थिरतां संतुलनं च सुधारयितुम् सहायकं भवति, अपितु समग्रशरीरस्य शक्तिं वर्धयितुं कटिरेखायाः टोनिंग् कर्तुं च सहायकं भवति।
आम्, आरम्भकाः निश्चितरूपेण Bent Leg व्यायामेन सह Side Bridge कर्तुं शक्नुवन्ति। एषः अभ्यासः वस्तुतः मानकपार्श्वसेतुस्य परिवर्तितं संस्करणम् अस्ति, यत् आरम्भकानां वा न्यूनकोरबलयुक्तानां वा कृते सुलभतरं अधिकं सुलभं च भवितुं विनिर्मितम् अस्ति । तिर्यक्-आदि-कोर-स्नायुषु केन्द्रितं भवति, स्कन्ध-नितम्बयोः अपि कार्यं करोति । यथा कस्यापि व्यायामस्य विषये, यथा यथा शक्तिः सहनशक्तिः च सुधरति तथा तथा धीरेण आरम्भः, समुचितरूपं निर्वाहयितुम्, क्रमेण तीव्रताम् वर्धयितुं च महत्त्वपूर्णम् अस्ति ।