
बैण्ड् सीटेड् स्ट्रेट् बैक रो इति बहुमुखी व्यायामः अस्ति यः भवतः पृष्ठे, स्कन्धेषु, बाहुषु च मांसपेशिनां लक्ष्यं कृत्वा उपरितनशरीरस्य शक्तिं मुद्रासुधारं च प्रवर्धयति इदं न्यूनप्रभावप्रकृतेः समायोज्यप्रतिरोधस्य च कारणेन आरम्भकान्, चोटतः स्वस्थतां च प्राप्यमाणानां च सहितं सर्वेषु फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति जनाः स्वस्य मांसपेशीनां सहनशक्तिं वर्धयितुं, कार्यक्षमतां वर्धयितुं, स्वस्थं, दृढं पृष्ठं च स्थापयितुं च एतत् व्यायामं कर्तुम् इच्छन्ति ।
आम्, आरम्भकाः खलु Band Seated Straight Back Row इति व्यायामं कर्तुं शक्नुवन्ति। आरम्भकानां कृते उत्तमः व्यायामः अस्ति यतः पृष्ठं, स्कन्धं, बाहुं च सुदृढं कर्तुं साहाय्यं करोति । सम्यक् रूपं नियन्त्रणं च ज्ञातुं अपि उत्तमः अभ्यासः अस्ति। तथापि व्यायामः सम्यक् सुरक्षिततया च क्रियते इति सुनिश्चित्य न्यूनप्रतिरोधपट्टिकायाः आरम्भः महत्त्वपूर्णः अस्ति । यथा यथा बलं, तकनीकं च सुधरति तथा तथा प्रतिरोधः क्रमेण वर्धयितुं शक्यते ।