Thumbnail for the video of exercise: बारबेल अग्र रैक लंग

बारबेल अग्र रैक लंग

የጨዋታ መረጃ

ስተቃይናSareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल अग्र रैक लंग

Barbell Front Rack Lunge एकः अत्यन्तं प्रभावी निम्नशरीरस्य व्यायामः अस्ति यः चतुर्भुजं, ग्लूट्स्, हैमस्ट्रिंग् च लक्ष्यं कृत्वा सुदृढं करोति, तथैव कोरस्थिरतां संतुलनं च सुदृढं करोति एषः व्यायामः क्रीडकानां, भारोत्थापकानां, अथवा फिटनेस-उत्साहिनां कृते आदर्शः अस्ति, ये स्वस्य निम्नशरीरस्य शक्तिं, शक्तिं, समन्वयं च वर्धयितुं इच्छन्ति । Barbell Front Rack Lunges इत्यस्य समावेशः स्वस्य दिनचर्यायां भवतः समग्र-एथलेटिक-प्रदर्शने सुधारं कर्तुं, चोट-निवारणे सहायतां कर्तुं, अधिक-कार्यात्मक-दैनिक-गतिषु योगदानं दातुं च सहायकः भवितुम् अर्हति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल अग्र रैक लंग

  • पृष्ठं ऋजुं कृत्वा नेत्राणि अग्रेमुखं कृत्वा पादौ नितम्बविस्तारं कृत्वा ऋजुं तिष्ठन्तु ।
  • दक्षिणपादेन अग्रे गच्छन्तु, यावत् दक्षिणजानुः ९० डिग्रीकोणे न नति, वामजानुः भूमौ एव उपरि भ्रमति तावत् यावत् शरीरं अधः स्थापयन्तु
  • दक्षिणपादं पुनः आरम्भस्थाने आनयन् पुनः उपरि स्थातुं दक्षिणपार्ष्णिं धक्कायन्तु ।
  • वामपादेन पुनः गतिं कुर्वन्तु, इष्टसङ्ख्यायाः पुनरावृत्तिपर्यन्तं पादौ क्रमेण स्थापयन्तु ।

በትኩርቱ መስራት बारबेल अग्र रैक लंग

  • संतुलित फुफ्फुसाः : फुफ्फुसस्य गमनसमये एकेन पादेन अग्रे गन्तुं सुनिश्चितं कुर्वन्तु यावत् जानुद्वयं ९० डिग्री कोणे न नतम्। अग्रजानुः साक्षात् गुल्फस्य उपरि भवेत् पृष्ठजानुः तलं न स्पृशेत् । अत्र परिहर्तव्याः सामान्याः त्रुटयः अतिदूरं गमनम् अथवा पर्याप्तं दूरं न गमनम्, ययोः द्वयोः अपि अनुचितरूपं सम्भाव्यं चोटं च भवितुम् अर्हति ।
  • कोर स्थिरतां निर्वाहयन्तु : सम्पूर्णे व्यायामे स्वस्य कोरं नियोजितं स्थापयितुं महत्त्वपूर्णम् अस्ति। एतेन संतुलनं स्थापयितुं साहाय्यं भविष्यति तथा च भवतः पृष्ठस्य अधः अनावश्यकं तनावः न भवति । गतिकाले पृष्ठं कमानं वा कुब्जं वा त्यक्तुं त्रुटिं परिहरन्तु ।
  • नियन्त्रित आन्दोलनम्

बारबेल अग्र रैक लंग ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल अग्र रैक लंग?

आम्, आरम्भकाः Barbell Front Rack Lunge व्यायामं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं निवारयितुं हल्केन वजनेन आरम्भः महत्त्वपूर्णः अस्ति। अस्मिन् अभ्यासे बहु सन्तुलनं, समन्वयं, बलं च आवश्यकम् अस्ति । अतः आरम्भकानां कृते प्रथमं शरीरभारस्य फुफ्फुसस्य अथवा डम्बलस्य उपयोगेन फुफ्फुसस्य अभ्यासः करणीयः भवेत्, ततः पूर्वं बारबेल् अग्रे रैक् लङ्गं प्रति प्रगतिः करणीयः यथासर्वदा, सम्यक् रूपं सुनिश्चित्य प्रक्रियायाः माध्यमेन फिटनेस प्रशिक्षकस्य मार्गदर्शकः भवितुं अनुशंसितम्।

የቀሪቶች ክርትናዎች ምንነት बारबेल अग्र रैक लंग?

  • केटलबेल् फ्रण्ट् रैक् लन्ज : प्रत्येकस्मिन् हस्ते बारबेलस्य स्थाने स्कन्धस्तरस्य धारितं केटलबेल् इत्यस्य उपयोगं कुर्वन्तु ।
  • अग्रे रैक-फुफ्फुसस्य चलनम् : स्थाने फुफ्फुसस्य स्थाने फुफ्फुसस्य स्थाने अग्रे गच्छन्तु, अग्रे रैक-स्थितौ बारबेल् इत्यनेन सह चलन-गतिस्य अनुकरणं कुर्वन्तु ।
  • Reverse Front Rack Lunge: अग्रे गन्तुं स्थाने, अग्रे रैकस्थाने बारबेलं कृत्वा lunge मध्ये पश्चात् गच्छन्तु।
  • उपरि बारबेल-फुफ्फुसः : स्कन्धेषु बारबेल् धारयितुं स्थाने बाहून् विस्तारयित्वा लङ्गं कुर्वन् बारबेलं शिरसि धारयन्तु ।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल अग्र रैक लंग?

  • डेडलिफ्ट्स् बारबेल् फ्रण्ट् रैक लङ्ग्स् इत्यस्य महान् पूरकः अस्ति यतः ते पश्चशृङ्खलास्नायुषु केन्द्रीभवन्ति, यत्र हैमस्ट्रिंग्, ग्लूट्स्, लोअर बैक च सन्ति, यत् संतुलनं स्थिरतां च सुधारयितुम् सहायकं भवति, यत् फुफ्फुसानां कुशलतापूर्वकं निष्पादनार्थं आवश्यकम् अस्ति
  • बारबेल् इत्यनेन सह स्टेप-अप्स् अपि बारबेल् फ्रण्ट् रैक् लङ्ग्स् इत्यस्य पूरकं भवितुम् अर्हन्ति यतः ते चतुष्कोण्स्, ग्लूट्स्, हैमस्ट्रिंग् च लक्ष्यं कुर्वन्ति, फुफ्फुसानां सदृशं, परन्तु ते गतिस्य भिन्नपरिधिं एकपक्षीयशक्तिं च प्रवर्तयन्ति, मांसपेशीसन्तुलनं समन्वयं च प्रवर्धयन्ति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल अग्र रैक लंग

  • Barbell Front Rack Lunge पाठ्यक्रम
  • बारबेल् इत्यनेन सह ऊरुस्य व्यायामः
  • ऊरुणां कृते बारबेल् व्यायामः
  • Front Rack Lunge तकनीक
  • बारबेलेन ऊरुं सुदृढीकरणम्
  • Front Rack Lunge barbell निर्देशैः सह
  • पादस्य मांसपेशिनां कृते बारबेल् वर्कआउट्
  • Barbell Front Rack Lunge कथं करणीयम्
  • बारबेल् ऊरुसुदृढीकरणव्यायामाः
  • Barbell Front Rack Lunge इत्यस्य विस्तृतमार्गदर्शिका।