Thumbnail for the video of exercise: Barbell Revers कलाई कर्ल

Barbell Revers कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት Barbell Revers कलाई कर्ल

बारबेल् रिवर्स रिस्ट् कर्ल् विशेषतया अग्रभुजविस्तारकस्नायुषु लक्ष्यं कृत्वा एकः शक्तिव्यायामः अस्ति, यः पकडबलं कटिबन्धस्य स्थिरतां च सुधारयितुं शक्नोति एषः व्यायामः क्रीडकानां, पर्वतारोहिणां, अथवा यस्य कस्यचित् कृते आदर्शः अस्ति यस्य क्रियाकलापयोः अग्रबाहुयोः, कटिबन्धस्य च दृढनियन्त्रणस्य आवश्यकता भवति । अस्मिन् व्यायामे संलग्नता क्रीडासु दैनन्दिनक्रियासु च प्रदर्शनं वर्धयितुं, अग्रभुजस्नायुषु सुदृढीकरणेन चोटं निवारयितुं, सुगोलबाहुबलं विकासं च योगदानं दातुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ Barbell Revers कलाई कर्ल

  • अग्रबाहून् ऊरुषु आश्रित्य, जानुप्रान्तस्य उपरि बारबेल् लम्बितुं शक्नोति ।
  • केवलं कटिबन्धं चालयित्वा, अग्रबाहून् निश्चलं कृत्वा, ऊरुषु निपीड्य च शनैः शनैः बारबेलं छतम् प्रति कुञ्चयन्तु
  • अग्रबाहुषु तनावं अनुभवन् यदा कटिबन्धाः पूर्णतया कुञ्चिताः भवन्ति तदा एकं सेकण्डं यावत् स्थितिं धारयन्तु ।
  • क्रमेण बारबेलं पुनः आरम्भस्थाने अधः कृत्वा इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት Barbell Revers कलाई कर्ल

  • सम्यक् पकडः : हस्तौ स्कन्धविस्तारेण पृथक् कृत्वा उपरि हस्तपरिग्रहेण बारबेलं धारयन्तु। एकः सामान्यः त्रुटिः अस्ति यत् बारबेल् अतिविस्तृतं वा अतिसंकीर्णं वा ग्रहणं भवति, येन भवतः कटिबन्धेषु तनावः भवति, व्यायामस्य प्रभावः च सीमितः भवति ।
  • नियन्त्रितगतिः : कटिबन्धस्य संकोचनं विस्तारं च केन्द्रीकृत्य गतिः मन्दं नियन्त्रितं च भवेत् । द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु यतः ते चोटं जनयितुं शक्नुवन्ति तथा च मांसपेशिनां प्रभावीरूपेण लक्ष्यं न करिष्यन्ति।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य पूर्णपरिधिं उपयुङ्क्ते, यथाशक्ति उच्चं न्यूनं च भारं कर्लं कृत्वा अग्रबाहुं ऊरुषु सपाटं स्थापयति। पूर्णगतिपरिधिस्य उपयोगः न करणीयः सामान्यः त्रुटिः यत् व्यायामस्य प्रभावशीलतां न्यूनीकरोति ।

Barbell Revers कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ Barbell Revers कलाई कर्ल?

आम्, आरम्भकाः Barbell Reverse Wrist Curl इति व्यायामं कर्तुं शक्नुवन्ति। तथापि चोटं परिहरितुं समुचितरूपं च सुनिश्चित्य लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । व्यायामः मुख्यतया अग्रभुजस्नायुषु लक्ष्यं करोति तथा च पकडबलं सुधारयितुम् साहाय्यं कर्तुं शक्नोति । यथा कस्यापि व्यायामस्य, आरम्भकाः क्रमेण यथा यथा तेषां बलस्य उन्नतिः भवति तथा तथा भारं वर्धयितव्यम् । इदमपि लाभप्रदं भवितुमर्हति यत् व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशाला-गन्तुकः प्रथमं व्यायामस्य प्रदर्शनं करोति यत् सम्यक् कृतः इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት Barbell Revers कलाई कर्ल?

  • उपविष्टः विपरीतकटिबन्धः कर्लः : अस्मिन् भिन्नतायां भवन्तः अग्रबाहून् ऊरुषु आश्रित्य, हस्ततलयोः अधः मुखं कृत्वा बेन्चे उपविशन्ति, कटिबन्धस्य उपयोगेन बारबेलं उपरि अधः च उत्थापयन्ति
  • केबल रिवर्स रिस्ट कर्ल् : एतत् केबलयन्त्रस्य उपयोगेन क्रियते, येन सम्पूर्णे गतिषु निरन्तरं तनावः प्राप्यते, येन इदं अधिकं चुनौतीपूर्णं भवति ।
  • प्रतिरोधपट्टिका रिवर्स कटिबन्धः कर्लः : अस्मिन् भिन्नतायां बारबेलस्य स्थाने प्रतिरोधपट्टिकायाः ​​उपयोगः भवति, यत् गृहे वर्कआउट् कृते अधिकं सुविधाजनकं भवितुम् अर्हति तथा च प्रतिरोधस्य भिन्नं रूपं प्रदाति
  • एक-बाहु-विपरीत-कटि-कर्ल् : एतत् भिन्नता एकैकेन बाहुना सह क्रियते, येन भवन्तः प्रत्येकं कटिबन्धं व्यक्तिगतरूपेण सुदृढीकरणे ध्यानं दातुं शक्नुवन्ति ।

የቡናማ ተጨባጭ ጨዋታዎች Barbell Revers कलाई कर्ल?

  • हथौड़ा कर्लः : हथौड़ा कर्लः बारबेल् रिवर्स रिस्ट कर्लस्य पूरकः भवति यतः ते अग्रभागस्य मांसपेशी ब्राकिओरेडियालिस् इत्यत्र अपि कार्यं कुर्वन्ति, येन समग्ररूपेण अग्रभुजस्य शक्तिः संतुलनं च वर्धते
  • कृषकस्य चलनम् : एषः अभ्यासः पकडशक्तिं अग्रभुजस्य सहनशक्तिं च वर्धयित्वा बारबेल् रिवर्स रिस्ट् कर्ल् इत्यस्य पूरकं भवति, यत् रिवर्स रिवर्स कर्ल् इत्यस्मिन् प्रदर्शनं सुधारयितुम् लाभप्रदं भवति।

ለጋብቻ ተምሳሌ መሐጋዎች Barbell Revers कलाई कर्ल

  • बारबेल रिवर्स रिस्ट कर्ल तकनीक
  • अग्रभुजबलवर्धनव्यायामाः
  • कटिबन्धानां कृते बारबेल् व्यायामाः
  • बारबेल् इत्यनेन अग्रभुजस्नायुषु सुधारः
  • Barbell Reverse Wrist Curl कथं करणीयम्
  • दृढतर अग्रभुजानां कृते बारबेल् वर्कआउट्
  • Reverse Wrist Curl व्यायाम मार्गदर्शक
  • बारबेल् इत्यनेन सह अग्रभुजबलस्य निर्माणम्
  • Barbell Reverse Wrist Curl tutorial
  • अग्रभुजानां कृते प्रभावी बारबेल् व्यायामः।