Thumbnail for the video of exercise: बारबेल एकल पैर विभाजित स्क्वाट

बारबेल एकल पैर विभाजित स्क्वाट

የጨዋታ መረጃ

ስተቃይናHuna
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल एकल पैर विभाजित स्क्वाट

Barbell Single Leg Split Squat इति एकः शक्तिशाली व्यायामः अस्ति यः चतुर्भुजं, ग्लूट्स्, हैम्स्ट्रिंग् च लक्ष्यं करोति, तथैव संतुलनं, समन्वयं, एकपक्षीयशक्तिं च वर्धयति एथलीट्, फिटनेस-उत्साहिनां, अथवा शरीरस्य निम्नशरीरस्य शक्तिं स्थिरतां च सुधारयितुम् इच्छन्तस्य कस्यचित् कृते आदर्शः व्यायामः अस्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा मांसपेशीनां असन्तुलनं सम्यक् कर्तुं, एथलेटिकप्रदर्शनं वर्धयितुं, समग्रपदशक्तिं वर्धयितुं च सहायकं भवितुम् अर्हति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल एकल पैर विभाजित स्क्वाट

  • अन्यं पादं प्रायः द्वौ पादौ पीठिकायाः ​​पुरतः स्थापयतु, व्यायामस्य समये एषः एव भवतः मुख्यः आश्रयः भविष्यति ।
  • अग्रजानुं यावत् ऊरुः तलस्य समानान्तरः न भवति तावत् शनैः शनैः शरीरं अधः कृत्वा जानुः पादाङ्गुलीभ्यः अतिक्रान्तं न भवति इति सुनिश्चितं कुर्वन्तु
  • अग्रपादस्य पार्ष्णिं धक्काय शरीरं पुनः आरम्भस्थानं प्रति उत्थापयन्तु, सम्पूर्णे सन्तुलनं स्थापयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कुर्वन्तु, ततः पादौ परिवर्त्य विपरीतपादेन व्यायामं कुर्वन्तु ।

በትኩርቱ መስራት बारबेल एकल पैर विभाजित स्क्वाट

  • **बारबेलस्य स्थितिः**: बारबेल् स्कन्धेषु स्थापयन् शरीरस्य एकस्मिन् पार्श्वे तनावः न भवेत् इति सुनिश्चितं कुर्वन्तु। बारबेलः भवतः जालेषु आश्रितः भवेत्, न तु भवतः कण्ठे। एतेन व्यायामं कुर्वन् संतुलनं नियन्त्रणं च स्थापयितुं साहाय्यं भविष्यति ।
  • **भारचयनम्**: हल्केन वजनेन आरभत येन सुनिश्चितं भवति यत् भवान् व्यायामं समुचितरूपेण कर्तुं शक्नोति। क्रमेण यथा यथा गतिः अधिकं सहजं भवति तथा तथा भारं वर्धयन्तु। अतिभारं शीघ्रं उत्थापयितुं प्रयत्नः चोटं जनयितुं शक्नोति ।
  • ** २.

बारबेल एकल पैर विभाजित स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल एकल पैर विभाजित स्क्वाट?

आम्, आरम्भकाः Barbell Single Leg Split Squat व्यायामं कर्तुं शक्नुवन्ति, परन्तु लघुभारेन अथवा केवलं barbell इत्यनेन अपि विना किमपि अतिरिक्तं भारं आरभ्य कर्तुं महत्त्वपूर्णम् अस्ति। अस्मिन् व्यायामे बहुधा संतुलनं समन्वयं च आवश्यकं भवति, अतः अधिकं भारं योजयितुं पूर्वं प्रथमं गतिना सहजतां प्राप्तुं महत्त्वपूर्णम् अस्ति। किमपि चोटं परिहरितुं समुचितरूपं सुनिश्चितं कर्तुं अपि महत्त्वपूर्णम् अस्ति। यथासर्वदा, यदि भवान् अनिश्चितः अस्ति यत् एतत् व्यायामं सम्यक् कथं कर्तव्यम् इति विषये फिटनेस-व्यावसायिकेन अथवा प्रशिक्षकेन सह परामर्शं कर्तुं साधु विचारः।

የቀሪቶች ክርትናዎች ምንነት बारबेल एकल पैर विभाजित स्क्वाट?

  • बल्गेरियाई स्प्लिट स्क्वाट् : अस्मिन् भिन्नतायां पृष्ठीयपादं उन्नतमञ्चे अथवा बेन्चे स्थापयित्वा गतिपरिधिं वर्धयित्वा क्वाड्स-ग्लूट्-इत्येतयोः अधिकतीव्रतया लक्ष्यीकरणं भवति
  • अग्र-रैक-एक-पद-विभक्त-स्क्वाट् : अस्मिन् भिन्नतायां बारबेल् अग्रे रैक-स्थितौ धारितः भवति, यत् कोरं संलग्नं कर्तुं संतुलनं च सुधारयितुम् सहायकं भवितुम् अर्हति
  • उपरि एकपदं विभक्तं स्क्वाट् : अस्मिन् चुनौतीपूर्णे भिन्नतायां विभक्त-स्क्वाट्-करणकाले बारबेल्-इत्यस्य उपरि धारयितुं भवति, यत्र स्कन्धस्य अधिकं स्थिरतायाः कोर-बलस्य च आवश्यकता भवति
  • गोबलेट् सिंगल लेग् स्प्लिट् स्क्वाट् : अस्मिन् भिन्नतायां वक्षःस्थलस्तरस्य 'गोब्लेट्'-स्थितौ एकं डम्बलं वा केटलबेल् वा धारयितुं शक्यते, यत् सीधा धडं निर्वाहयितुं संतुलनं सुधारयितुं च सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल एकल पैर विभाजित स्क्वाट?

  • चलने फुफ्फुसाः अपि बारबेल् एकपदविभाजितस्क्वाट् इत्यस्य पूरकाः सन्ति यतः ते न केवलं समानेषु मांसपेशीसमूहेषु कार्यं कुर्वन्ति अपितु संतुलनं, समन्वयं, एकपक्षीयकार्यशक्तिं च सुदृढं कुर्वन्ति, यत् एकपदविभक्तस्क्वाट् इत्यस्मिन् समग्रप्रदर्शनं वर्धयितुं लाभप्रदं भवति
  • स्टेप-अप्स बारबेल् एकल लेग स्प्लिट स्क्वाट् इत्यस्य उत्तमः पूरकः व्यायामः भवितुम् अर्हति यतः ते प्रत्येकं पादं व्यक्तिगतरूपेण पृथक् कुर्वन्ति, सुदृढां च कुर्वन्ति, स्प्लिट् स्क्वाट् इत्यस्य सदृशं, तथैव संतुलनं स्थिरतां च सुदृढं कुर्वन्ति, यत् समुचितरूपं निर्वाहयितुं चोटस्य जोखिमं न्यूनीकर्तुं च सहायकं भवितुम् अर्हति एकपादविभक्त स्क्वाट् इत्यस्मिन् ।

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल एकल पैर विभाजित स्क्वाट

  • नितम्बस्य कृते बारबेल् वर्कआउट्
  • एकपद स्क्वाट व्यायाम
  • बारबेल सह विभक्त स्क्वाट्
  • नितम्बस्य दृढीकरणव्यायामाः
  • अधोशरीरस्य कृते बारबेल् व्यायामः
  • एकः पादः बारबेल स्क्वाट्
  • बारबेल नितम्ब कसरत
  • बारबेल् इत्यनेन सह अधोशरीरस्य वर्कआउट्
  • एकपद विभक्त स्क्वाट प्रशिक्षण
  • बारबेल् सह नितम्बस्य कृते बलप्रशिक्षणम्