Thumbnail for the video of exercise: वीर मुद्रा विरासन

वीर मुद्रा विरासन

የጨዋታ መረጃ

ስተቃይናYouga. Wasaaqii hana kasbqadii dafkada.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት वीर मुद्रा विरासन

हीरो पोज अथवा विरासन इति चतुर्भुजं, गुल्फं, पादं च तानयितुं, दृढं च कर्तुं, पाचनं सुदृढं कर्तुं, रजोनिवृत्तेः लक्षणं निवारयितुं च निर्मितः उपविष्टयोगमुद्रा अस्ति मुद्रां, लचीलतां, ध्यानं च सुधारयितुम् इच्छुकानां कृते एषः उत्तमः व्यायामः अस्ति, यत्र क्रीडकाः, निषण्णजीवनशैल्याः व्यक्तिः च सन्ति जनाः स्वस्य ध्यानानुभवं वर्धयितुं, पादौ क्लान्ततां न्यूनीकर्तुं, समग्रशरीरजागरूकतां शान्तिं च प्रवर्धयितुं विरासनस्य अभ्यासं कर्तुम् इच्छन्ति स्यात्

አስተያየት ወይም: በተጨነው እርምጃ वीर मुद्रा विरासन

  • शनैः शनैः पादयोः मध्ये नितम्बं न्यूनीकरोतु, हस्तयोः उपयोगेन भवतः समर्थनार्थं भवतः पृष्ठतः अधः च ।
  • अन्तः वत्साः भवतः ऊरुस्य बाह्यभागं स्पृशन्ति इति सुनिश्चितं कुर्वन्तु । भवतः पादाङ्गुलीः पृष्ठतः बहिः च दर्शयन्तः भवेयुः।
  • ऊरुषु हस्तौ आश्रित्य तालौ अधः कृत्वा शिरः कण्ठं मेरुदण्डं च संरेख्य ऋजुं उपविशतु ।
  • एतत् मुद्रां ३० सेकेण्ड् तः एकनिमेषपर्यन्तं धारयन्तु, गभीरं श्वसितुम्, ततः सावधानीपूर्वकं समर्थनार्थं हस्तयोः उपयोगेन पुनः जानुभ्यां उपरि उत्तिष्ठन्तु ।

በትኩርቱ መስራት वीर मुद्रा विरासन

  • प्रॉप्स् इत्यस्य उपयोगं कुर्वन्तु : यदि प्रत्यक्षतया तलस्य उपरि उपविष्टः अतीव चुनौतीपूर्णः भवति तर्हि स्वशरीरस्य समर्थनार्थं प्रोप्स् इत्यस्य उपयोगं कुर्वन्तु। उपविष्टुं भवतः पादयोः मध्ये योगखण्डं वा गुटितं कम्बलं वा स्थापयितुं शक्यते । एतेन भवतः जानुषु, गुल्फयोः च तनावः न्यूनीकर्तुं शक्यते । परन्तु अत्यधिकं उच्चैः प्रॉप्स् इत्यस्य उपयोगं परिहरन्तु यतः एतेन भवतः संरेखणं क्षिप्तुं शक्यते तथा च मुद्रायाः प्रभावः न्यूनीकर्तुं शक्यते ।
  • वार्म अप : विरासनस्य प्रयासात् पूर्वं शरीरं सम्यक् तापितं भवति इति सुनिश्चितं कुर्वन्तु। एतेन चोटस्य निवारणे, मुद्रां च अधिकं आरामदायकं कर्तुं साहाय्यं कर्तुं शक्यते । सूर्यनमस्कारस्य कतिपयानि चक्राणि वा अन्ये सौम्यव्याप्तिः भवतः शरीरं मुद्रायाः सज्जीकरणे सहायकं भवितुम् अर्हति ।

वीर मुद्रा विरासन ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ वीर मुद्रा विरासन?

आम्, आरम्भकाः हीरो पोज विरासनव्यायामं कर्तुं शक्नुवन्ति। तथापि सम्यक् रूपं सुनिश्चित्य चोटं परिहरितुं धीरेण मार्गदर्शनेन च आरम्भः महत्त्वपूर्णः अस्ति। यदि भवतः जानु, नूपुरे, पादस्य वा समस्या अस्ति तर्हि अतिरिक्तसावधानी करणीयम् तथा च सम्भवतः एतत् मुद्रां परिहरन्तु अथवा भवतः आवश्यकतानुसारं परिवर्तनं कर्तव्यम् । सर्वदा स्वशरीरस्य वचनं शृणुत, असुविधायां वा वेदनायां वा आत्मानं न धक्कायन्तु। प्रथमवारं आरम्भं कुर्वन् भवतः नितम्बस्य अधः योगखण्डः अथवा बोल्स्टर इत्यादीनां प्रॉप्स् इत्यस्य उपयोगः सहायकः भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት वीर मुद्रा विरासन?

  • खण्डेन सह हीरो मुद्रा (खण्डयुक्तं विरासनम्) भवतः पादयोः मध्ये स्थापिते योगखण्डे उपविष्टः भवति, यत् जानुषु, नूपुरेषु च तनावं न्यूनीकर्तुं साहाय्यं करोति
  • Hero Pose with a twist (परिवृत्तविरासन) क्लासिकविरासनस्य मेरुदण्डस्य मोड़ं योजयति, लचीलापनं पाचनं च सुधरयति।
  • अग्रे मोचनेन सह हीरो पोज (अधो मुखविरासन) नितम्बतः अग्रे झुकित्वा पुरतः बाहून् प्रसारयितुं भवति, यत् पृष्ठं स्कन्धं च तानयितुं साहाय्यं करोति
  • ईगल-बाहुभिः सह हीरो-पोज (गरुडासन-बाहुभिः सह विरासनम्) विरासनं ईगल-मुद्रायाः बाहु-स्थित्या सह संयोजयति, यत् स्कन्धयोः, पृष्ठस्य उपरितनं च तानने सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች वीर मुद्रा विरासन?

  • Reclined Hero Pose (Supta Virasan) Hero Pose इत्यस्य गहनतरं रूपं भवति यत् चतुर्भुजं नितम्बं च अधिकं तानयति, विरासने प्राप्तं लचीलतां बलं च वर्धयति
  • कपोतमुद्रा (एकपदराजकपोटासनम्) वीरासनस्य पूरकं भवति यत् नितम्बस्य फ्लेक्सर्-चतुष्कोणयोः गहनं खिञ्चनं प्रदाति, ये क्षेत्राणि हीरो-पोज-मध्ये लक्षितानि सन्ति, तथैव वक्षःस्थलं स्कन्धं च उद्घाटयति

ለጋብቻ ተምሳሌ መሐጋዎች वीर मुद्रा विरासन

  • हीरो पोज ट्युटोरियल
  • विरासन योग मुद्रा
  • शरीर भार योग व्यायाम
  • Hero Pose कथं करणीयम्
  • विरासन मुद्रा लाभ
  • योगः लचीलापनार्थं मुद्रां करोति
  • संतुलनार्थं शरीरस्य भारस्य व्यायामाः
  • विरासन पदे पदे मार्गदर्शक
  • ध्यानार्थं योगमुद्राः
  • आरम्भकानां कृते हीरो पोज