रोल-कल्व्स् इति एकः लाभप्रदः व्यायामः अस्ति यः लचीलतां वर्धयितुं, मांसपेशीनां पुनर्प्राप्तिं प्रवर्धयितुं, वत्सस्नायुषु वेदनाम् न्यूनीकर्तुं च विनिर्मितः अस्ति । इदं क्रीडकानां, धावकानां, अथवा कस्यचित् कृते आदर्शम् अस्ति यः नियमितरूपेण उच्चप्रभावयुक्तेषु कार्येषु प्रवृत्तः अस्ति अथवा केवलं स्वस्य अधोशरीरस्य शक्तिं वर्धयितुम् इच्छति। एषः व्यायामः वांछनीयः यतः एषः चोटनिवारणे, कार्यप्रदर्शने सुधारं कर्तुं, समग्रपदस्वास्थ्ये, फिटनेसस्य च योगदानं करोति ।
आम्, आरम्भकाः Roll Calves व्यायामं कर्तुं शक्नुवन्ति। तथापि, समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन वा केवलं शरीरस्य भारेन अपि आरम्भः महत्त्वपूर्णः अस्ति। यथा यथा बलं लचीलतां च वर्धते तथा तथा क्रमेण भारं योजयितुं शक्यते । यथा कस्यापि नूतनव्यायामस्य विषये, प्रथमं व्यावसायिकं, यथा फिटनेस-प्रशिक्षकः अथवा शारीरिक-चिकित्सकः, सम्यक् तकनीकं प्रदर्शयितुं अनुशंसितम्।