Thumbnail for the video of exercise: बारबेल बेंच प्रेस

बारबेल बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल बेंच प्रेस

बारबेल् बेन्च प्रेसः एकः क्लासिकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं, निम्नशरीरं च संलग्नं करोति यः कोऽपि उपरितनशरीरस्य बलं निर्मातुम् इच्छति, आरम्भिकात् उन्नतभारउत्थापकपर्यन्तं उपयुक्तः अस्ति । एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा भवन्तः स्वस्य उपरितनशरीरस्य द्रव्यमानं वर्धयितुं, अस्थिस्वास्थ्यं सुधारयितुम्, क्रीडाप्रदर्शनं च वर्धयितुं शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल बेंच प्रेस

  • पूर्णतया विस्तारिताः बाहून् साक्षात् वक्षःस्थलस्य उपरि स्थापयित्वा बारबेलं रैकतः उत्थापयन्तु ।
  • शनैः शनैः नियन्त्रितरूपेण वक्षःस्थलं यावत् बारबेल् अवनमयतु, येन भवतः कोणाः ९० डिग्री कोणे सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् पूर्णतया विस्तारयित्वा परन्तु कोणौ न कुण्डीकृत्य बारबेलं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायाः सेट्-पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बारबेल बेंच प्रेस

  • नियन्त्रित-गतिः : बेन्च-प्रेस्-करणकाले सर्वदा नियन्त्रित-गति-प्रयोगं कुर्वन्तु । शनैः शनैः शलाकाम् अधः कृत्वा नियन्त्रितरूपेण उपरि धक्कायन्तु। एतेन भवतः स्नायुः कार्यं कुर्वन्ति, न तु गतिः इति सुनिश्चितं भविष्यति । परिहार्यः सामान्यः त्रुटिः : शीघ्रं बारं पातयितुं वा अतिशीघ्रं उपरि धक्कायितुं वा परिहरन्तु। एतेन भवितुं शक्नोति

बारबेल बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल बेंच प्रेस?

आम्, आरम्भकाः निश्चितरूपेण Barbell Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि, आरम्भकानां कृते महत्त्वपूर्णं यत् ते आरामेन प्रबन्धयितुं शक्नुवन्ति भारं आरभन्ते, समुचितरूपेण ध्यानं ददति, यथा यथा तेषां शक्तिः सुधरति तथा तथा क्रमेण भारं वर्धयन्तु। विशेषतः प्रथमवारं व्यायामं शिक्षमाणः सति सुरक्षायै स्पॉटरः प्रशिक्षकः वा उपस्थितः भवितुं अपि सल्लाहः।

የቀሪቶች ክርትናዎች ምንነት बारबेल बेंच प्रेस?

  • Decline Barbell Bench Press: एतत् संस्करणं वक्षःस्थलस्य अधःभागे केन्द्रितं भवति, यत्र बेन्चः क्षयस्य समये सेट् भवति ।
  • निकट-पकड-बारबेल-बेन्च-प्रेसः : एषा भिन्नता स्कन्ध-विस्तारात् अधिकं समीपे बारबेल्-इत्यस्य ग्रहणं कृत्वा त्रिकोष्ठं तथा आन्तरिक-वक्षःस्थल-मांसपेशीं लक्ष्यं करोति
  • विस्तृत-पकडः बारबेल-बेन्च-प्रेसः : एतत् भिन्नता स्कन्ध-विस्तारात् अधिकं विस्तृतं बारबेल्-इत्येतत् पृथक् कृत्वा वक्षःस्थलस्य बाह्यभागे बलं ददाति ।
  • Reverse-Grip Barbell Bench Press: एतत् संस्करणं भवतः प्रति मुखं कृत्वा हस्ततलं कृत्वा बारबेलं गृह्णन् वक्षःस्थलस्य उपरितनं त्रिकोष्ठं च लक्ष्यं करोति ।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल बेंच प्रेस?

  • पुश-अप्स बारबेल् बेन्च प्रेसस्य पूरकं भवितुम् अर्हति यतोहि ते समानान् मांसपेशीसमूहान् - वक्षःस्थलं त्रिसेप्स् च - संलग्नं कुर्वन्ति परन्तु कोर-स्कन्ध-स्नायुषु अपि समावेशयन्ति, येन समग्रशरीरस्य शक्तिः स्थिरता च वर्धते
  • इन्क्लाइन् डम्बल प्रेसः अन्यः लाभप्रदः व्यायामः अस्ति यः बारबेल् बेन्च प्रेसस्य पूरकः अस्ति यतः सः वक्षःस्थलस्य मांसपेशिनां उपरितनभागं लक्ष्यं करोति, वक्षःस्थलस्य सुगोलं व्यायामं सुनिश्चितं करोति तथा च शरीरस्य उपरितनशक्तिविकासे सहायकः भवति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल बेंच प्रेस

  • बारबेल छाती कसरत
  • बेंच प्रेस अभ्यास
  • बारबेल् इत्यनेन सह वक्षःस्थलनिर्माणम्
  • ताकत प्रशिक्षण पीठ प्रेस
  • बारबेल बेंच प्रेस तकनीक
  • ऊपरी शरीर बारबेल व्यायाम
  • जिम छाती कसरत
  • पेक्स कृते बारबेल् प्रेस
  • भारोत्तोलन बेंच प्रेस
  • शरीरनिर्माण वक्षः व्यायाम